SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३६० व्याश्रयमहाकाव्ये [ मूलराजः ] दधत् । किंभूतम् । षटुमारीं वंसिष्ठादन्यैः पद्भिर्मुनिभिर्भर्तृभिः परित्यक्तत्वेन महात्रह्मचारिणीत्वात्कुमारीव कन्येवाचरन्ति क्विपि तलुपिच कुमार्यः कृत्तिकास्ततः षण्णां कुमारीणामयं पटुमार्यो देवता अस्येति वा कृत्तिकानक्षत्रकत्वात् “द्विगो: ” [ ७.१.१४४] इत्यादिनाणो लुपि पटुमारी तम् । खड्गस्य हि कृत्तिकानक्षत्रम् । यत्पुराणम् । असिर्विशसनः खंगस्तीक्ष्णधर्मा दुरासदः । श्रीगर्भो विजयश्चैव धर्माधारस्तथैव च ॥ इत्यष्टौ तव नामानि स्वयमुक्तानि वेधसा । नक्षत्र कृत्तिका चैव स्वयं देवो महेश्वरः ॥ इति । अत एवारीणां स्त्रीत्वं ददात्यरिस्त्रीत्वदः । असिग्रहणेनातिभयंकरवींदरीन्स्त्रीरिवातिभीतान्कुर्वन्नित्यर्थः ॥ वात्स्य । वात्सीय । इत्यत्र " तद्धित" [ ९२] इत्यादिना यलुक् ॥ अनातीति किम् । बात्स्यायनैः ॥ 1 बैल्वकैः । वैणुकैः । इत्यत्र " बिल्वकीयादेरीयस्य " [९३] इति यस्य लुकूं ॥ राजन्यकम् । मानुष्यकम् । इत्यत्र “न राजन्य” [९४] इत्यादिना न यस्य लुक् ॥ पञ्चाग्निभिः । पञ्चराम । त्रिरम्भोरु । पद्धप्तयूनाम् । इत्यत्र “ख्यादेः” ११ [९५] इत्यादिना ङथादेर्लुक् ॥ अक्विप इति किम् । पटुमारीम् ॥ तद्धितलुकीति किम् । स्त्रीत्व ॥ अगोणीसूच्योरिति किम् । षड्रोणि । षट्सूचि ॥ स्रग्निणी छन्दः ॥ १ ए सी डी वशिष्ठा° २ बी डी स्वतमु . ५ डी स्त्रीत्वदः । सी 'नैः । सेल्व' ८ बी कैः । वेणु ११ सी डी री । व १२ ए सी चि स्वत्र. . ३ ए सी 'सन्नः भ्र ं. ४ ए सी ६ ए सी 'वादीत्री. ७ बी 'नैः । बेल्व. ९ ए सी डी 'कू । भक्ति. १० बी 'जन ६.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy