SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३६१ [है. २.४.९६.] चतुर्थः सर्गः। निस्तिरस्करिणिराददेनतिब्रह्मबन्धुरयमुष्णगुमभः । वर्म पेष्टुपरिमर्दपिप्पलीवनृपः सहमहीयसी भुवा ॥ ९३ ॥ ९३. अयं नृपो मूलराजोर्धपिप्पलीवत् खण्डपिप्पलीमिवारिं पाहारि पेष्टुं हिंसितुं वर्माददे। कीदृक् । निस्तिरस्कैरिणिस्तिरस्करोतीत्येवंशीला णिनि बाहुलकात्यभावे तिरस्करिण्या जर्वन्या निष्क्रान्तः । तथानतिब्रह्मबन्धुर्ब्रह्मबन्ध्वो जातिमात्रेण ब्राह्मण्योतिधार्मिकत्वात्ता अपि नातिकान्तः । तथोष्णगुप्रभः प्रतापेनार्कसमोत एव भुवा भूम्या कृत्वा सह महीयस्यातिमहत्या वर्तते यः स सहमहीयसी । अतिमहाप्रमाणोक इत्यर्थः ॥ उष्णगुममः । नितिरस्करिणिः । अनतिब्रह्मबन्धुः । इत्यत्र "गोवान्ते। [९६]इत्यादिना इस्खः ॥ अनंशिसमासे यो बहुवीहाविति किम् । अर्धपिप्पली। सहमहीयसी । योदता छन्दः॥ स्फूर्जत्सारघि विश्वन्धुमुहृदा तद्ब्रह्मबन्धूमियं लक्ष्मीवल्लमलक्ष्मिपुत्रसदृशा तेनाशु सज्जीकृतम् । गार्गीपुत्रमहेन्द्रसुतयुतैः कारीषगन्धीपतिपायैः श्रीसदनैर्नृपैः सह बलं भ्रूभाभीमाननैः ॥ ९४ ॥ ९४. तेन मूलराजेन तत्सकीयं बलमाशु सज्जीकृतं सन्नाहितमित्ययः । किंमूतेन । लक्ष्मीवल्लमो विष्णुः लक्ष्मिपुत्रः कामः । ताभ्यां १५ सी स्करणि'. २ ए सी नैनृपः. १५ सी डी बत्पिप्प. २ सी सिव. ३ ए सी स्करणि'. ४ एसी 'वण्या नि.५ डी निःकान्तः. ६ ए सी स्करणिः ।..७ ए सी "गोस्वान्ते. ८ ए सी रतोद डी रतो छन्दः. ९ ए सी डी पुत्रका.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy