________________
[है• २.४.९१.] चतुर्थः सर्गः।
३५९ त्यराजन्यकं दानवराजन्यौष आगतमस्य मूलराजस्याने विप्रैः शशंसे कथितम् । किंभूतैः । बिल्वाः सन्त्यस्यां “नडादेः कीयः" [६.२.९२] इति कीये बिल्वकीया नाम नदी तत्र भवैस्ततो वागविल्वकैरेवं वैणुकैश्च । तथा स पञ्चाग्निभिः पञ्चानाय्यो दक्षिणाहवनीयगार्हपत्यसभ्यावसध्याख्यानां पञ्चानामग्नीनां भार्या देवता येषां देवताणो लुपि पञ्चामय आहिताग्नयः सह तैर्ये तैस्तथा वत्सो गोत्रादिभूतो ब्राह्मर्षिस्तस्यापत्यं वृद्धं वात्स्यस्तत्र साधवो वात्स्यास्तथा वात्स्यस्येमे शिष्या वात्सीयास्तथा वात्स्यस्यापत्यानि युवानो वात्स्यायना विशेषणत्रयद्वन्द्वे तैः । स्रग्विणी छन्दः ॥ पश्चरामविरम्भोरुषोणिषमुचिषट्सप्तयूनां द्विषताजिनाम् । हेषितं चारणोत्सोसिदण्डं दधषटुमारी रिपुस्त्रीत्वदोथोत्थितः
॥९२ ॥ ९२. द्विषद्वाजिनां शश्वश्वानां हेषितं स मूलराजोशृणोच्च । चस्तुल्ययोगितार्थः । यदैव दैत्यराजन्यकमागतं विप्रैः शशंसे तदैव स हे. षितमशृणोदित्यर्थः । किंभूतानाम् । पञ्चभी रामाभिर्नारीभेदैरर्थीद्वन्दीभिः क्रीता इकणो “अनाज्यद्विः लुप्" [६.४.१४.] इति प्लुपि पञ्चरामाः । एवं तिसभी रम्भोरुभिः कदलीस्तम्भनिभोरुभिर्बन्दीभिः षड्भिर्गोणीभिरर्था. न्मञ्जिष्ठादिक्रयाणकभृतैरावपनैः षभिः सूचीभिः पिशुनभार्याभिर्बन्दीभी रत्नसूचीभिर्वा षड्वा सप्त वा षटुप्तास्ताभिर्युवतिभिस्तरुणीभिश्च बन्दीभिः क्रीताखिरम्भोरवः षङ्गोणयः षट्सूचयः षट्प्पयुवानः । विशेषणद्वन्दे । तेषाम् । अथ हेषितश्रवणानन्तरमुत्थितः । कीहक्सन् । असिदण्डं खरं १ए सीडी चासणो.
१ ए सी विप्रैश. २ ए सी डी त्यस्या न. ३ ए बी सी बिल्व' ४ ए बीसी व वेणु'. ५ सीडी °सत्वाख्या'.६ ए सी पाम्यय.७ए सीडी 'मसृणो'. ८५ 'बन्दैभिः. सी डी इन्दिभिः. ९ सी दिधुपि प. १० एसी रूभिक. ११ ए सी यष.