________________
३५८
व्याश्रयमहाकाव्ये
[मूलराजः
सैधं सिध्यः पुष्यस्तेन चन्द्रयुक्तेन युक्तमसैध्यमपि पुष्येण चन्द्रयुक्तनायुक्तमपि पौषातैषाणां पुष्ये जाता "भर्तुसंध्यादेरण्" [६.३.८९] इत्यणि पौषा एवं तिष्ये पुष्ये जातास्तैषा न तथातैषा द्वन्द्व तेषां पुष्यजातानामपुष्यजातानां च नृणां सिद्ध्यै रणे मृता वै स्वर्ग यान्तीति स्मृतेः स्वर्गप्राप्तिरूपकार्यसिद्धये हि स्फुटं भवति । सैधं हि दिनं किल ।
अपि द्वादशमे चन्द्रे पुष्यः सर्वार्थसाधकः । इतिवचनात्पौषाणामपौषाणां च नृणां सिधै स्यादिदं त्वसैधमपीत्यर्थ इति । केषाम् । यदूनां यादवभटानां पुरतः । यतो गार्गीयतां गर्गों गोत्रादिभूतो ब्राह्मणस्तस्यापत्यं वृद्धं गाय॑स्तमिच्छन्ति । क्यन् । तेषाम् । जयसिद्धिहेतुदिनपृच्छार्थ गार्यब्राह्मणमिच्छतां यथा तथेदमहः सर्वकार्यसिद्धिकरमिति किं ब्राह्मणपृच्छयेति यदूनाम वदनित्यर्थः । अत एवं चागाग्र्यो गाग्र्यो भूतो गार्गीभूतो गाय॑ब्राह्मणवत्पृच्छकानां यदूनां कार्यसिद्धिकरं दिनं वदन्नित्यर्थः । अमुना च जल्पेन लक्षस्य रणे भावी मृत्युः सूचितः ।।
पौषातैधाणाम् । इत्यत्रं "तिय" [१०] इत्यादिना यलुरु ॥ विध्यपुष्यबोरिति किम् । बसैम्यम् ॥ मन्ये तु तिष्यपुष्ययोनक्षत्रे वर्तमानयोः सामान्येणि नित्यं सिधशब्दल तु विकल्पेन यलोपमिच्छन्ति । तन्मते तिप्यो देव. तास्य तैय(?)हत्यत्रापि प्रामोति । तया सैधमसैध्यमित्यपि ॥
गार्गीयताम् । गार्गीभूतः । अत्र "बापस्यस "क्यम्प्योः " [११] इति यस लुक। वात्स्यवात्सीयवात्स्यायनैबैल्वणुकैरागतं दैत्यराजन्यकम् । शस्त्रिमानुष्यकं वत्सपश्चामिभिर्मूलराजस्य विभैः शशंसे वदा॥११॥
९१. तदा शनि प्रहरणान्वितं मानुष्यकं भटौषो यत्र तत्तथा दै१सी भैल'.२ ए बी सी डी कैर्वेणु'. १डी पि पौ. २५ सी जास्त'. ३ डी दशे च. ४ ए सी जयिसि. ५वीव गा'. ६एसी पाणम् ।। ७ सीलप्य.८सी भूताः । अ.