________________
[हे. २.४.८९.] चतुर्थः सर्गः।
३५७ ७३.] एणि काद्रवेय्यो नाग्यः । द्वन्द्वे । जलस्य या मनुषीकाद्रवेय्यस्ताभिरुदीक्ष्योस्मत्स्वाम्ययमिति बुद्ध्यो– विलोक्य: सिन्धुराजः समुद्राधिपत्वाद्यथार्थनामा सिन्धुराजाख्यो नृपः संनह्याभात् । कीहक्सन् । सौरी सोरीयो नु भां दधौनः । यथा सूर्यो देवतास्य देवताणि सौर्यः । सौर्याय हित: "तस्मै हितः" [७.१.३५] इतीये सौरीयोर्कः । सौरी सूर्यसत्कां भां तेजो धत्ते तथारिभिरसह्यत्वात्सौरीमिव सौरी भां प्रता दधानः । तथागस्तीयो नु । अगस्त्यो देवतास्यागस्त्यस्तस्मै हितोगस्त्यर्षिः स इवागस्त्यामगस्तिसत्कायां दिशि दक्षिणस्यां सैन्यरचनाविशेषण स्थितः । यमदिश्रयणोक्या चास्यावश्यंभावी पराजयः सूचितः । योपि सिन्धुराजो नदीपतिरब्धिः सोपि जलमानुषीकाद्रवेय्युदीक्ष्यः सौरी सुरासंबन्धिनी भां श्रियं सुरानुकारिनीरत्वात्सुराजनकत्वाद्वा दधान आगस्त्यां दिशि स्थितो भातीत्युक्तिः ॥
मनुषी । इत्यत्र "व्यअनात्तद्धितस्य" [८] इति यस लुक् ॥ व्यअनादिति किम् । कागबेयी ॥
सौरीम् । सौरीयः । आगस्त्याम् । आगस्तीयः । अत्र “सूर्या" [८९] इत्यादिमा यलु ॥
ननु सैधमध्यमप्यदोहः पौषातैषाणां नृणां हि सिद्धयै । जल्पन गार्गीयतां यदूनामिति गार्गीभूतः ससज्ज लक्षः॥९॥
५०. लक्षः ससज युद्धाय प्रगुण्यभूत् ।कीहक्सन् । जल्पन् । किमित्याह । नन्विति संबोधने । हे यदुभटा अदो रणसंबन्ध्यहार्दनं
१ वी सैधम . २ ए सी गागीय. १ ए सी 'स्मत्साम्य'. २ ए डी री सोरी'. ३ ए सी धानो सूर्योय. डी धानः सूर्योय. ४ ए सी थाभिरि . ५५ सी स्यागंस्त्य. ६ ए सीडी 'सकायां. ७ बी चनां वि. ८ ए सी मुराः सं.