________________
३५६
ब्याश्रयमहाकाव्ये
मूलराजः
कैटैः सह संयुक्तोभूत् । अत्र च भटाना मातृपुत्रत्वाच्या साहा. य्यापेक्षोत्तया च पराजेष्यमाणता व्यजिता ॥
आद्गन्धीमातृकः पदे स्वे लघुमौद्गन्ध्यामातृकं निवेश्य । अद्रिचरी व्यौहत द्विपाली चलमत्सीनयनाप्सरोरिरंसुः ॥८॥
८८. औद्गन्धीमातृको राजा स्व आत्मीये पदे स्थाने राज्ये लघुमौगन्ध्यामातृकं स्वानुजं निवेश्य संस्थाप्य द्विपाली गजघटां न्यौहत युद्धाय व्यूहवती चक्रे । कीदृशीम् । अद्रौ चरत्याद्रिचरी तां विन्ध्यारेभवाम् । यतश्चलमत्सीवश्चञ्चलशफरीवल्लोलानि नयनानि यासां ता या अप्सरसस्ता रिरंसुः अन्तर्भूतण्यर्थत्वात्सकर्मकत्वे रमयितुमिच्छुः । “श्रिता. दिभिः" [३.१.६२] इति सः । रणे मरणाद्देवीबुभूषुरित्यर्थः ।।
सौगन्धोमातः सौगन्ध्यामात । पाङ्कजगन्धीमातृमिः पाङ्कजगन्ध्यामातरः । औद्गन्धीमातृकः औद्गन्ध्यामातृकम् । इत्पन्न "मात" [८५] इत्यादिनाबन्तयो वेच् ॥
अद्रिचरीम् । इत्यत्र "असं त्यां लु" [६] इत्यस्य लुक् ॥ अस्येति किम् । द्विपालीम् ॥
मस्सी । इत्यत्र "मत्स्यस्य यः" [८५] इति यख लुक् ॥ जलमनुषीकाद्रवेय्युदीक्ष्यः सौरी सौरीयो नु भां दधानः । आगस्तीयो नु सिन्धुरीजः संनयागस्त्यां दिशि स्थितो भात्
॥८९॥ ८९. मनुष्यो नार्यः कदा अपत्यानि त्रियः शुमादित्वाद् [... १ ए सी चरी न्यौ . २ ए सीरी सूरी . ३ ए राजसं° सी राज्यं जसं. ४ ए सी गस्त्यादिदि.
१बी क्या सहा. २ बी पक्ष्योत्तया. ३ ए सी म्यजता. ४ बी मीयप. ५ बी ति समासः । ६ए सी डी मातः । पा. ७सी 'स्य लुह ।। .