________________
[है. १.४.३०.] प्रथमः सर्गः।
१०९ यवक्रिकेस्यारिखियै भिल्ला नयां कटभुवे ।।
अमध्य कूपवर्षाभ्वायिवाधावन्त निष्कृपम् ॥ १७९ ॥ १७९. अस्य राझोरिखयै शत्रुभार्यायै निष्कृपं निर्दयं यथा स्या. देवं भिल्ला मेदा अधावन्त ग्रहणार्थ धाविताः । कीदृश्यै । यवा हि कदन्नत्वात्समर्थतरा लभ्यन्त इति यवानेव क्रीणाति या तस्यायतिनिःस्वायायित्यर्थः । तथा मूलराजेन पत्यौ हते भयेनारण्ये पलायमानत्वान्नद्यां नदीमध्ये नावाद्यसंपत्त्या कॅटेनैव वीरणादितृणमयेन प्रवते तरति या तस्यै तथा प्रकर्षण ध्यायति प्रधीन तथा या तस्यायप्रध्यै । हा देव कथं भविष्यामीत्यार्तध्यानपरायायित्यर्थः । तथा कूपवर्षाभ्वायिव यथा कूपमण्डूकी कूपादन्यन्न किंचिजानाति तथा राशीत्वात्स्वभवनादन्यन्मार्गामार्गादिकमजानत्यायित्यर्थः । कूपमण्डूक्यायपि भिल्ला निष्कृपं मारणाय धावन्ति । भिल्ला हि दुर्दुरानपि मारयन्ति ।
श्रियै धिये। धुभुवाः ध्रुवः । हियाः भियः । ध्रुवां भुवि । इत्यत्र "वेयुवोखियाः" [३०] इति वा दैदास्दास्दामः। इयुव इति किम् । अप्रध्यै । वर्षावै । पूर्वेण नित्यमेव ॥ अभिया इति किम् । अरिखियै ॥ बीदूत इत्येव । यबक्रिये कटपुवेरिखियै ॥
असौ निरुपमश्रीणां नानारूपश्रियामिव । . स्त्रीणां नतभ्रुवां भ्रूणां रजाचार्यकमाचरत् ।। १८० ॥ १८०. नतध्रुवां नम्रभ्रूणां स्त्रीणां संबन्धिनीनां भ्रूणामसौ राजा र१ एफ क्टव. १° डी लाम्लेच्छा . २ सी डी तस्मै । इति'. ३ एबी निस्वा. ४ एफ कटकैनै'. ५एफ न्मार्गोन्मार्गादि. ६ एफ वे भु. ७ सी डी लियामिति. ८ एफ °वे ॥