________________
२३०
व्याश्रयमहाकाव्ये
[मूलराजः] श्रेयश्चिरायुः कुशलं स्तात्कार्य सिद्धिमेतु च ।
पुत्रेभ्यश्च नुषाणां चेत्यूचुर्बलिमहे स्त्रियः ॥ ३२ ॥ ३२. बलिमहे बलिराज्यदिने कार्तिकश्वेतप्रतिपदिने त्रिय ऊचुः । किमित्याह । पुत्रेभ्यः स्नुषाणां च वधूटीनां च श्रेयो धनाधर्द्धिलाभश्चिरायुश्चिरजीवितं कुशलं च विपदभावश्च तात् कार्य सिद्धिमेतु चेत्या. शीर्वाक्यानि ॥ . ___ बलिमहो हि कार्तिककृष्णपञ्चदशीरात्रौ शुक्लप्रतिपदिने च स्यात् । तत्र च लोका यथाशक्ति सुवेषाः सुचेष्टाः प्रमुदितास्ताम्बूलाद्यास्वादनपरा भगिन्यादिस्त्रीः प्रणमन्ति । ताश्च चन्दनवर्धनादिपूर्व श्रेयः स्तादित्याशीर्वादं ददते । यत: कार्तिकश्वेतप्रतिपदि यच्छुभमितरद्वा चेष्यते तचेष्टया सकलं वर्षे याति । यदुक्तं भविष्यत्पुराणे ।
पुरा वामनरूपेण याचयित्वा धरामिमाम् । बलिं यज्ञे हरिः सर्व क्रान्तवान्विक्रमैत्रिभिः ॥ १ ॥ इन्द्राय दत्तवान् राज्यं बलिं पावालवासिनम् । कृत्वा दैत्यपतेर्दत्तमहोरात्रं पुनर्नुप ॥२॥ पञ्चदश्यां निशा झेका कृष्णपक्षस्य कार्तिक । एकमप्रेतनदिनं बलिराज्येति चिह्नितम् ॥ ३ ॥ कार्तिक कृष्णपक्षस्य पञ्चदश्यां निशागमे । यथेष्टचेष्टं दैत्यानां राज्यं तेषां महीतले ॥ ४ ॥ लोकश्चापि गृहस्यान्तः शय्यायां शुतण्डुलैः । संस्थाप्य बलिराजानं फलैः पुष्पैश्च पूजयेत् ॥ ५ ॥ बलिमुद्दिश्य दीयन्ते दानानि कुरुनन्दन ।
यानि तान्यक्षयाण्याहुर्मयैवं संप्रदर्शितम् ॥ ६ ॥ १५ माविश्व. २५ सी सिद्धमे'. ३ ए तुबेत्या . ४ प य स्ता. ५ एफ नृपः ॥. ६ ए बेटं चे.७ पसीडी तन्दुलैः ।।