________________
[ है० २.२.६६. ]
तृतीयः सर्गः ।
२
एकमेवमहोरात्रं वर्षे वर्षे विशां पते । दत्तं दानवराज्यस्य आदर्शमिव भूतले ॥ ७ ॥ निरुजश्च जनः सर्वः सर्वोपद्रववर्जितः । कौमुदीकरणाद्राजन् भवतीह महीतले ॥ ८ ॥ यो यादृशेन भावेन तिष्ठत्यैस्यां युधिष्ठिर । हर्षदैन्यादिरूपेण तस्य वर्ष प्रयाति हि ।। ९॥ रुदितो रोदते वर्ष हृष्टो वर्ष प्रहृष्यति । भुक्तो भोक्ता भवेद्वर्षे सुस्थ: सुस्थो भवेदिति ॥ १० ॥ हितार्थ । प्रजाभ्यः पथ्यं स्तात् राज्ञः पथ्यं स्तात् ॥ सुखार्थ । शं प्रजाभ्यस्वात् शं राज्ञः स्तात् ॥ भद्रार्थ । भद्रं प्रजाभ्यः स्तात् । भद्रं राज्ञः स्तात । श्रेयः पुत्रेभ्यः स्तात् श्रेयः खुषाणां खात् ॥ आयुष्यार्थ । प्रजाभ्य आयुष्यं खात् राश आयुष्यं स्तात् । पुत्रेभ्यश्विरायुः स्तात् स्नुषाणां चिरायुः स्तात् । क्षेमार्थ । प्रजाभ्यः क्षेमः स्नात् राज्ञः क्षेमः स्तात् पुत्रेभ्यः कुशलं स्तात् खुषाणां कुशलं स्तात् ॥ अर्थार्थ । अर्थः प्रजाभ्यः सिध्यतु अर्थो राशः सिध्यतु : कार्य पुत्रेभ्यः सिद्धिमेतु कार्ये खुषाणां सिद्धिमेतु । इत्यत्र "तद्भद्र" [१६]
१०
।
इत्यादिनो वा
चतुर्थी ॥
२३१
शरदा किं परिक्रीताः सहस्रायायुतेन वा ।
अलं केल्यै श्रियै शक्ता इंसास्तस्या यदन्वयुः ॥ ३३ ॥
१ए इंस्यस्त.
१ बी सी डी 'राजस्य २ सी डी 'तीति म. ३ ए त्यस्या युधिष्ठिरः । ६. ४ए सुस्थसु. ५ए सी 'तार्थः प्र. एफू 'तार्थे प्र° ६ ए एफ स्तात् । श्रे. ७ ए सी डी क्षेम स्ता. ८ सी स्तात् पु° ९ ए स्तात् । भ° १० एफ् र्थः पुत्रेभ्यः सिध्यतु राशोर्थः सिध्यतु अर्थः प्रजाभ्यः सिध्यतु कार्य प्रजाभ्यः सिद्धिमेतु कार्य षाणां मेतु । ३. ११ ए सी दिवा. १२ डी एफू 'ना च.