SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ ५७२ व्याश्रयमहाकाव्ये [दुर्लभराजः] स्वस्रोर्दासीर्दयांचक्रे दयामास च दासकान् । दयांबभूव कोशं च सोन्वयामास चाजलम् ॥ ११६ ॥ ११६. स्पष्टः । परं स्वस्रोभगिन्योर्दयांचके ददौ । स महेन्द्रः । भाजलं जलमवधीकृत्यान्वयामास चानुययौ ॥ दुर्लभोयांबभूवाथान्वयांचवे च नागराद । वाटीषु नासांचकाते नाप्सु चासांबभूवतुः ॥ ११७ ॥ ११७. स्पष्टः । किं तु।अयांबभूव ययौ। अन्वयांचके चानुययौ। तथात्यौत्सुक्यगमनेन वाटीष्वमात्याद्युपवनेषु नासांचक्राते दर्शनकोतुकाम स्थितौ ॥ आसामासुर्वरीतुं तां ये कासांचक्रिरेपि च । तेस्थुः कुधाग्रे तान्दृष्ट्वा स कासामास दुर्लभः ॥ ११८॥ ५१८. ते नृपाः क्रुधास्थुश्छलयुद्धाय स्थितास्तांश्च दृष्ट्वा स दु. लभः कासामास कोपाद्विरुद्धमूचे । ये नृपास्तां दुर्लभदेवीं वरीतुमा. सामासुः स्वयंवरमण्डपे तस्थुः कासांचक्रिरेपि च । दुर्लभवरणे रुष्टत्वादुर्लभं प्रति विरुद्धानि वचांस्यूचुश्च ॥ कासांबभूवुस्ते दात्समीहामामुराहवम् । ईहांबभूवुर्नामात्यानचेहांचक्रिरे सखीन् ॥११९ ॥ १५९. ते नृपा दुर्लभं प्रति कासांबभूवुस्तथा दोत्स्वबलोचवले. पादाहवं युद्धं समीहामासुरीषुः । अत एवामात्यानेहांबभूवुर्युतायुक्त१बी आशामा'. ११ ने वा'. २९ काचिसि. ३१ लाव. ४ई ससमी'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy