________________
२००
व्याश्रयमहाकाव्ये [मूलराजः] ___ अथ प्रतिज्ञातं सत्यमेव वृत्तनवकेन वदन्प्राग्याहारेर्दुर्गसंपदलसंपदादिबलिष्ठतया दुःसाध्यत्वप्रतिपादनेन पाहारिं हन्तुं ससैन्यं दण्डनेतारं प्रेषयेति जेहुलवाक्यमाक्षिपस्तस्य स्वयमास्कन्धतां वृत्तत्रयेणाह॥ कोशे गिरियोजनमब्धिरस्य दुर्ग स्वपुर्या वसतोस्त्यमुं तत् । समुत्थितं निश्यपि शालिपाकेप्यशायिनं मास्म मथाः सुसाधम् १०१
१०१. अस्य ग्राहारः स्वपुर्या वामनस्थल्या वसतः क्रोशे गिरिरुजयन्ताद्रिस्तथा योजनं क्रोशचतुष्टयब्धिश्च दुर्ग दुर्गस्थानमस्ति । गिरिर. ब्धिश्चास्यातिनिकटं दुर्गमस्तीत्यर्थः । तत्तस्माद्धेतोरमुं ग्राहार सुसाधं सुखजेयं मा स्म मथा मा झासीः । कीदृशं सन्तम् । निश्यपि समुत्थितमुद्यतम् । अत एव शालिपाकेपि यावता कालेन शालिः पच्यते तावत्यपि काले । शालिहि स्तोककाले पच्यत इति स्तोककालमपीत्यर्थः । अशायिनम् । दुर्गबलयुक्तत्वात्सदोद्यतत्वाच दुःसाधं जानीहोत्यर्थः । क्रोशे योजनमित्यत्रैकवचनमस्य गिरिसमुद्रदुर्गयोरविनैकठ्यज्ञापनार्थम् । अ. न्यथा वामनस्थलीतो गिरेः क्रोशसप्तकेव्धेश्च पञ्चयोजन्यां वर्तमानत्वाचदनुपपन्नं स्यात् । यद्वा वामनस्थल्यां तदा वास्तव्यानां तथा बाहुल्यात्तथा वासाचैतदुपपन्नम् । यदि पुनर्माहारेरन्या का चिद्राजधानी यस्याः सकाशाकोशे गिरियोजने चाब्धिस्तां न वेद्मि ॥ गोदोहमप्युद्यममत्यजन्तो भजन्त्यहोरात्रममुं नृपास्तत् । कोशाञ् शतं सैन्यपतिं दिशंस्तधाय दात्रेण तरुं लुनासि ॥१०२॥
१०२. गोदोहमपि गोदोहकालमप्युचममत्यजन्तः सन्तो नृपा
१वी न्यं ने'. २ सी चवये. डी पदयेनाह. ३ वी 'नस्थाल्या. ४ ए साध्यं जा. ५ सी क्रोशा यो'.डी कोशो यो. ६ एफ गिरिः बो. ७ एफ केष्वन्धिश्च. ८ वीरेन्या. ९एगिरियोज'. १० बीडी ने वाधि'.