________________
७७४
ब्याश्रयमहाकाव्ये
[कर्णराजः]
रोगणो रमौको लक्ष्मीभवनं प्रपद आगतः । किं कृत्वा । ग्मौकोञ्चित्वा पुष्पगन्धादिभिः पूजयित्वा । किंभूतम् । ध्वजैः कृत्वा दिशोञ्चितवत्पूजितवत्सर्व दिग्व्यापकध्वजान्वितमित्यर्थः । तथाभिपूनं चन्दनच्छटादिना पवित्रम् । तथा मां पृथ्वीस्थं लोकं परिपूतवद्दारिद्यमलोच्छेदेन पवित्रितर्वत् । तथा वपुः स्वाङ्ग पवित्वा वेषेण संस्कृत्य । तथा कलाश्च गीतनृत्तादिका: पूँत्वा सतताभ्यासेन निर्मलीकृत्य ॥ तण्या करावक्लिशितो क्लिशिवा क्लिष्ट्वांसमक्लिष्टमथेह काचित् । भावैर्वपुः क्लिष्टवती विलोभित्र्यलोब्धरि क्ष्माभुजि दत्तदृष्टिः॥३५॥
३५. अथेह रमौकसि काचिद्देवी भावैः सात्विकै रत्यादिभिर्वा कृत्वा 'वपुः क्लिष्टवत्यपीडयत् । राज्ञि भावानां निरर्थकत्वाद्वपुःक्लशमेव चकारेत्यर्थः । किं कृत्वा । अक्लिशितावपीडितो मृदू इत्यर्थः । करौ तघ्या वीणया कृत्वा क्लिशित्वा वादनाय तत्र्याघातेन पीडयित्वा तथालिष्टमंसं स्कन्धं वीणादण्डस्थापनेन क्लिष्ट्वा वीणां वादयित्वेत्यर्थः । कीहक्सती । विलोभित्री साभिलाषात एवालोब्धरि वशित्वान्निःस्पृहेपि क्ष्माभुजि कणे दत्तदृष्टिः ।। न नैष सोढा सहितैव किं त्वेषित्रीरनेष्टाप्यविरोपिता नः । रोष्टाय चेन्नौय्यत एष रेष्टेति भीतिरेषित्र्यपरा ननर्त ॥ ३६ ॥
३६. अपरा काचिदेवी ननर्त । कीटक्सती । भीतिरेषित्री मर१ डी चिहास. २ ए तीवलो. ३ सी ता न । रो. ई ता नाः । रों'. ४ एटाप्य चे.सी 'टा चे. १ए मौकाश्चि'. २ ए दिशोचित'. ३ ए भिभूतं. ४ ए ई तच्छ. ५ ए च्छेदन. ६ ए वत । त'. ७ ई पूवी स. ८ ए भावै सा. ९ वी करित्या . १० ए वपु कि. ११ ए तो पूदू. ई तौ पटू इ. १२ ए 'मिची सा. १३ ए ती रे".
१३