________________
[ है. ४.४.४१.] दशमः सर्गः।
७७३ खण्डशः कृत्वा जरित्वा क्षयं नीत्वा च तथाध्वनि ब्योम्नि देवित्वा क्रीडित्वा तत्रैव हारि मनोज्ञं यथा स्यादेवमुपित्वा स्थित्वापि । योपीश ईश्वरः पृथ्व्यां हार्युपित्वास्तभूभृति क्षीणनृप आधारे द्यूत्वा व्यवहृत्य स्थित: स्यात्स क्षुधिन्वा सर्वर्द्धिक्षयागुभुक्षितो भूत्वा देशान्तरं यातीत्युक्तिलेशः ।। गुहासु यद्वावसितं वने वा वावस्तवत्तत्क्षुधितं नु रक्षः । दृशो लुभित्वा लुभितालकश्रि शकाञ्चिताशां तिमिरं निराश॥३३॥
३३. यद्गुहासु वावसितमत्यर्थ स्थितं यच्च वने वा वनगहने वावस्तवत्तत्तिमिरं दृशोक्षीणि लुभित्वा व्याकुलीकृत्य शक्राञ्चिताशां पूर्वा निराशाभङ्ख्यद्व्यापेत्यर्थः । कीडक्सन् । लुभिता आकुलीकृता येलकाः केशास्तद्वच्छ्रीर्यस्य तत्सर्वदिक्षु प्रसृमरं कृष्णं चेत्यर्थः । अत एव क्षुधितं नु रक्षो बुभुक्षितराक्षस इव। तदपि हि गुहाँसु वने वावसति विसंस्थुलवालं च स्यादत एवं रौद्राकारत्वाल्लोकदृशो व्याकुलीकरोति रुया. द्यप्यत्ति च ॥ दिशो ध्वजैरश्चितवद्रमौकोश्चित्वाभिपूतं परिपूतवत्क्ष्माम् । वपुः पवित्वा सुकलाश्च पूत्वाप्सरोगणोथो पवितः प्रपेदे ॥३४॥
३४. अथो तिमिरप्रसरणानन्तरं पवितो रूपादिश्रिया पवित्रोप्स१ ए ई वा चाव'. २५ त्तक्षुधि'. सी 'तपुधि'. ३ डी तं तु र. ४ 'कोरिनत्वा'. ५ ए वक्ष्याम्. सी वतक्ष्मा . ६ सी डी वा स्वक'. ७ए पेदेः ॥ अ°.
१ सी डी तथार्श'. ई तथाध्व. २ ए पक्षाध्व'. ३ ए तमित्य'. ४ सी वा वावस्त'. ५ ए बी ने वा वाव. ६ ई क्षद्या. ७ ए चाप्येत्य'. ८ एभित्वा आ. ९ बी सी 'लका के. १० ए हि मुगुहासु भुव'. ११ई हाव. १२ई स्थुलं वा. १३ बी सी डी व च री . १४ ए 'वालोक. १५ई ख्याधिप्य'. १६ बी 'विता रू. १७ °विवोप्स'.