________________
७७२
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
दरित्रीः । अत्रं "वृतो न वा " [ ३ ] इत्यादिनां वा दीर्घः ॥ परोक्षादिवर्जनं
किम् | तेरिथ । वरिषीष्ट । विस्तरिषीष्ट । आवारिपुः । व्यम्तारिपुः ॥
/
प्रावृत आवरिष्ट । व्यस्तीष्ट समस्तरिष्ट । वृषीष्ट वरिषीष्ट । आम्नीपष्ट विम्तरिपीष्ट । इत्यत्र "इड्" [ ३६ ] इत्यादिनेड्वा ॥
अस्मृषाताम् व्यस्मरिपाताम् । स्मृषीष्ट स्मरिपीष्ट । इत्यत्र "संयोगादृतः " [३७] इंतीवा ॥
1
धोत्री धवित्री । गोप्त्री प्रगोपिता । इत्यत्र “धूगोदितः " [ ३८ ] इतीवा ॥ स्ताद्यशित इत्येव । रधौ । ररन्धिम ॥ अन्यस्त्वत्रापि विकल्पमिच्छति । रेध्मं ॥ एके तु चायिस्फायिष्यायीनामपि विकल्पमिच्छन्ति । चाता निचायिता । freफासुः अपिस्फायिषुः । ध्याता प्यायित् ॥
१२
निष्कोष्टुम् निष्कोपितुम् । अत्र “निष्कुपः” [ ३९ ] इतीवा ॥
१३ १८
१५
निष्कुषितम् । अत्र "क्तयोः " [ ४० ] इतीट् ॥
३
व्रश्चित्व ऋद्धं तिमिरं जरित्वा देवित्व ऋक्षाध्वनि हार्युषित्वा । द्यूत्वास्त भूभृत्युपितः क्षुधित्वेवात्रान्तरे प्रोपितवान्दिनेशः ॥ ३२ ॥
३२. अत्रान्तरेस्मिन्प्रस्तावे दिनेशो रविः 'क्षुधित्वेत्र वुभुक्षितीभूयेव प्रोषितवान्देशान्तरं ययौ । यतोस्त भूभृत्यस्ताचले द्यूत्वा विलस्योषित: स्थितः । पूर्वं कीदृग्भूपि । ऋद्धं स्फीतं तिमिरं त्रश्चित्वा १ एश्चित्तु ऋ.
२
बी 'ना दी. ३ बी । अवा° ४ ए रिषु । व्य. ६ सी डी मातरि". ७ए इतोडा. ८ सी डी "न्धिन् ॥ अ° १० सी डी ध्म ॥ अपरे तु . ११ सी "कोषि. १२ ए ई निःकुषः. १३ ए ई निःकुषि १४ सी डी 'षितुम् . १५ ए ई तीर ॥ १५ ए क्षुषित्वेव पुभु०. १६ ए त्वा । ऋ.
.
०त्र
१ ए नृतो. ५ ईस्तीष्ट । स