________________
[ है ० ४.४.३५.] दशमः सर्गः।
७७१ ३०. केतक्योलिनादैरूचुरिव । किमित्याह । अपिस्फायिपुर्वधितुमनिच्छुः सन्यो मदनं न चाता न पूजयत्येनं मुन्यादिजनं वयं ने न रसन्धिम न न हतवन्तः किं तु रेम वयमेव तं हतवन्त एवेत्यर्थः । तत्तस्माद्यः पिस्फासुर्जीवितव्यादिना वधितुमिच्छति सोस्य मदनस्य निचायिता पूँजकोस्त्विति ॥ प्याता घनः प्यायितृकाम एवं मनासि निष्कोप्टमलं जनानाम् । ध्यानक्रियानिष्कुंषितं तु राज्ञो मनो न निष्कोपितुमीपदासीत्
॥३१ ॥ ३१. एवमुक्तरीत्या प्याता वर्धिष्णुर्घनो जनानां मनासि निष्कोटुमाक्रष्टुं कामवासनया व्याकुलीकर्तुमित्यर्थः । अलं समर्थ आसीन् । यतः प्यायिता वर्धिष्णुः कामो यत्र सः । राज्ञस्तु कर्णस्य पुनर्मनो निष्कोषितुमीपन्मनागपि नालमासीत् । यतो ध्यानक्रियानिष्कुपितं प्रणिधानेनाकृष्टं वशीकृतमित्यर्थः ।। संगृहीतीः । कम्पिति । इत्यत्र "ते" [ ३३ ] इत्यादिना-ईदै ॥ ग्रहीतुम् । संगृहीतीः । अत्र "गृह्ण" [३४] इत्यादिना दीर्घः ॥ वृग । संवरीता प्रावरिता। वृङ् । वरीता वरिती । ऋदन्त । 'वरीत्रीः
१ वी यिनका . २ ई कास ए'. ३ ए मनासि. ४ बी नि:को. ५ ए ई कुपितं. ६ ए कोपितु'.
१ बी सी त्येतं मु. २ ए ई न र. ३ ए वयंमे'. ४ ए जीवत'. ५ एपित्तमि . ६ए पूजितो कोस्तिति. ७ डी विष्णुपं. ८ ए मनासि. ९ई 'टुका. १० ए सी धिष्णुका. ११ ए कोपितु. १२ ए कृष्णं व. १३ बी हीती। क. १४ डी ट् ॥ गृही. १५ ए रीत्या व. १६ ए "ता । कद. १७ ए ई दन्ता। द. १८ ई दरित्रीः दरीत्रीः । .