SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ कर्णराज ] वृषीष्ट केकां मृदु लास्यपास्तीर्षीष्टाशु ते चेद्भवतास्मृषाताम् । पुरा हि ये व्यस्मरिपूर्वपातां शिखण्डिनीतीवललाप कान्तम् ७७० ॥ २८ ॥ 1 3 · २८. शिखण्डिनी मयूरी कान्तं मयूरं ललापेव मेघदर्शनोत्थस्वरेणोवाचेव । कथमित्याह । हे कान्त भवता ये केकालास्ये हि स्फुटं पुरा वर्षाकालात्पूर्व व्यस्मरिपूर्वपातां व्यस्मरिषातां चिरं त्यागाद्विस्मृते ते केकालास्ये चेद्भवतास्मृपातां मेघालोकेन स्मृते तदाशु केकां भवान्वृषीष्टाश्रीयात्तथा मृदु लस्यं नृत्तमास्तीर्षीष्ट विस्तीर्यादिति ॥ स्मृषीष्ट गोप्त्री भवतेष्टदेवी प्रगोपिता वा स्मरिषीष्ट देवः । यत्ते धैवित्री तर्रुखण्डधोत्री भोः पान्थ झञ्झेत्यरसन्नु मेघः ॥२९॥ २९. मेघोरसन्नु गर्जयावोचदिव । किमित्याह । भौः पान्थ तरुखण्डधोत्री वृक्षवनस्य कम्पिका झञ्झा सेशीकरो वातो यद्यस्मात्ते वित्री कामोद्दीपकत्वेन कम्पिका तस्माद्भवता गोप्ली 'रेक्षिकेष्टदेवी स्मृषीष्ट स्मर्यतां प्रगोपितेष्टदेवो वा भवता स्मरिषीष्टेति ॥ रन्धिर्मेनं ने न किं तु रेध्मापिस्फायिषुर्यो मदनं न चाता । पिस्फासुरस्त्वस्य निचायिता तत्केतक्य ईत्यूचुरिवालिनींदैः 11 30 11 ३ ए · १ प षष्टांशु. २ डी तां कान्तंललापेव शिषण्डिनीति | शिषण्डिनी म.. शिवण्डि'. ४ सी 'नो म° ५ ए धरित्री. ६ डी ई 'रुषण्ड'. ७ ई धिमेनं. ८ बी मैतं न. ९ ए बी डी ननु किं. सी न तु किं. १० डी रेनापि . ११ ए 'पिस्पायि ं. १२ ए 'चायता. १३ सी इत्युचूरि. डी इत्युचु• १४ ए नाद ॥ - १ परिपूर्वषातां चपं त्या. २ सी चिरत्या. ३ ए द्विस्मरिते. ४ ए सी 'वानृषी ५ ए लासं नृ. ६ बी विस्तार्या ७ ए भो भ्यान्थ. ८ डी पान्था त ९ बी ससीक. १० सी डी धरित्री. ११ ए ई रक्षके. १२ बी वास्म. १३ ए भविता.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy