________________
[है०. ४.४.३३.]
दशमः सर्गः ।
वरित स प्रसिद्ध देवः कामो धनुष्कैम्पितिसंगृहीती: अल्पस्वरत्वात्कम्पितेः प्राग्निपाते धनुषः संग्रहणानि कम्पनानि च चक्रे । यतो जयं ग्रहीतुं वर्षावन प्राप्तुं शरैर्जगत्प्रावरिता ज्यानुवन् ।।
तटान्दरिवीदिपान्दीर्नदीः सुखं तेरिथ नाथ केचित् ।
सद्यो रतिस्त्वां वरिपीष्ट विस्तारिषीष्ट चेत्थं पथिकं प्रियोचे ||२६||
७६९
२६. प्रिया पथिकमूचे । कथमित्याह । कञ्चिदि । हे नाथ नदीः सुखं सुखेन तेरिथ । कीदृशीरति जलापूर्णत्वेन तटान्दरित्रीविंदारयित्रीस्तथा विटपान्वृक्षान्दरीत्रीः । तथा सद्यो नदीतरणानन्तरमेव त्वां रतिः सुखं निधुवनं वा वरिपीट सेवतां तथा रतिर्विस्तरिषी च विस्तृणीयाश्चेति ॥
व्यस्तारिषुः पटुरणाः कदम्वान्यावारिषुर्वासवकार्मुकं च । समस्तरिष्टाम्बरमावरिष्ट व्यस्तीष्र्ट गां प्रावृत शालं च ॥ २७ ॥
२७. षट्टुरण भृङ्गा व्यस्तारिपुर्वाहुल्याद्विस्तृता अत एव कर्दम्बानि कदम्वतरुपाणि कर्मावारिपुराच्छादयन् । वर्षासु हि धाकदम्बा : पुष्प (प्य ? ) न्ति । तथा वासवकार्मुकं चेन्द्रधनुश्च समास्तरिष्ट विस्तृतमत एवम्बरं व्योमावरिष्ट व्याप । तथा शाङ्खलं च । जातावेकवचनम् । सस्येन हरितानि स्थानकान्युपचाराद्धरित तृणानि वा व्यस्तीति एव गां पृथ्वीं प्रावृत ।
१ ई कश्चित्.
२ मासरि".
१ एतासः प्र. २ बी कम्पति ३ ए सी डी °नि चक्रे. ४ सी डी 'यं गृही ५ डी प्र'. ६ एटवि. ७ए 'याश्चेति. ८ ए णाभ्यङ्गा. ९ए दम्बोनि. १० ए बी सी 'पुष्पाणि. ११ सी डी राभिः क. १२ एवान्तरं. १३ एतनृणा". १४ सी वृतः ॥ ए "वृतः ॥ नृपी. ९७
•