________________
०
/
[ है० ४.४.४१.] दशमः सर्गः।
७७५ णादिभयस्यापनायिका । कथमित्याह । एष कर्णोनेष्टोपि वशित्वानिः. स्पृहोपि नोस्मानेषित्री: साभिलाषाः सती न सोढा किं तु सहितैव श्रमिष्यत्येवेत्यर्थः । यतोविगेपिताकोधनोथाथ वा चेद्यदि रोष्टा क्रोत्स्यति तदाप्येप कोनिदयालुत्वादौम्यतो रौद्रेणाम्मान्न रेष्टा ने हनिष्यतीति ।। भर्तासि शच्या भरिता नु भानां व्योमाशिताष्टा च दिशस्त्विति । जगावसंस्तोव्यपरा स्तवित्री वस्युत्तरीयं वसनं वसिनी ॥ ३७॥
३७. असंस्तोत्र्यपरिचितादृष्टपूर्वेत्यर्थः । अपरा देवी कर्ण जगौ गायति स्म । कीदृशी सती । उत्तरीयमुपरितनं वस्त्रं वरूयेकेन करेण परिदधाना । तथा वसनं पारिशेष्यादधोवस्त्रमपरकरेण वसित्री। कर्णस्य मन:क्षोभनाय वस्त्रपरिधानमिषेण स्तनाद्यवयवान्दर्शयन्तीत्यर्थः। तथा स्तवित्री कर्ण स्ववशीकर्तुं गीतमध्ये वर्णयन्ती । कथमित्याह । हे राजंस्त्वं त्विषा कृत्वा व्योमोशिता ग्रंसिता व्यापक इत्यर्थः । दिशश्चाष्टा व्यापकस्तदसि त्वं शच्या भर्ती नु किमिन्द्रः । भानां नक्षत्राणां भरिता नु भर्ता वा किं वा चन्द्रोसीत्यर्थः । इन्द्रचन्द्रौ हि व्योम दिशश्च त्विषां व्याप्नुत इति ॥ शोक्रीमदोत्रीं दवितीसि किं मां न शोचिता कि रवितान किंवा । रोत्री प्रणोत्रीति च वेणुगीयोपालब्ध तं श्रीनवितारमन्या ॥३८॥ ___३८. अन्या देवी श्रीनवितारं लक्ष्मीदेव्याः स्तोतारं तं कर्णमुपा
१ ए भासि. २ ए सी तासि किं. ३ ई च वीणु ४ ची लग्नं तं.
१ई णादलयस्थाप'. २ ए टाभि व.ई टा व. ३ सी डीई त्वानिःस्प. ४ ए तीना न.५ ई क्रोस्यति. ६ ई तो रोयेण नोस्मा. ७ सी डी रौघेणा. ८ए ट्रेणोस्मानारे. ९ ए न हिनि. १० सी डी हरिष्य. ११ ए परिक. १२ ए 'मासिता. १३ सी डी प्रशिता. १४ ए भत्ता नु. १५ ए षा वामु.