SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ हिं० २.३.५१.] तृतीयः सर्गः। विस्यन्दिदन्ति । पर्युदासोयं न प्रसज्यप्रतिषेधस्सेन यत्र प्राणी चाप्राणीकर्ता स्यात्तत्राप्राण्याश्रयो विकल्पो भवति न तु प्राण्याश्रयः प्रतिषेधः । अनुष्यम्देते अषकाम्भसी अनुस्यन्देते यादोर्णसी ॥ विष्कन्त विस्कन्तृभिः । इत्यत्र “वे:" [५१] इत्यादिना पो वा ॥ भक्तयो. रिति किम् । विस्कनः । विस्कमवान् ॥ परिष्कण्णापरिस्कन्नान्षाभिःष्फुलनिःष्फुरान् । निःस्फुला निःस्फुरा गोपा निन्युःक्ष्मां निष्फुरत्तृणाम् १५५ १५५. निःस्फुला: संहता निःस्फुराः स्फुरणान्विता गोपा गोपाला वृषानिष्फुरत्तणामुल्लसच्छष्पां क्षमा चारणार्थ निन्युः । किंभूतान् । परिष्कण्णं श्रमोद्भवः समन्ताच्छोषः पातो वा तेनापरिस्कन्नानपरिगतान्बलिष्ठत्वेन भूरिमार्गगमनेनाप्यश्रान्तानत एव निःष्फुलनिःष्फुरान् विशेषणकर्मधारये संहतान्सतेजस्कांश्च ॥ निष्फुलनिस्फुरद्वातैर्निस्फुलद्विष्फुरद्धजाः । विस्फुरद्विष्फुलच्छायाः पतया विस्फोलितारथाः॥१५६॥ १५६. रथाः पतया श्रेण्या विस्फोलिताः संचायिता: संस्थापिता इत्यर्थः । किंभूताः । निष्फुलन्तः संहतीभवन्तो निस्फुरन्तो विचरन्तश्च ये वातास्तैः कृत्वा निस्फुलन्तोन्योन्यं संहतीभवन्तो विस्फुरन्तश्चला ध्वजा येषु ते। अत एव विस्फुरन्त्यश्चलन्त्यो विस्फुलन्त्यः संहतीभवन्त्यश्छाया ध्वजसंबन्धिन्यो येषां ते ॥ १ ए निःस्फरा . २ सी फर'. १बीणी यत्र चा. २ डी स्कन्नदा. ३ ए सी डी संहिता'. ४५ °लिप्पुर'. ५ ए सी डी 'रिष्कमा. ६ वी निष्फुर।. ७ ए सी डी "स्फुरन्तो'. ८ डी श्च चल.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy