SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २९४ द्याश्रयमहाकाव्ये [ मूलराजः] परिष्कण्णापरिस्कमान् । इत्यत्र "परेः" [५२] इति वा पः॥ निःप्फुरान् निःस्फुराः । निप्फुरत् निस्फुरत् । निःप्पुल निःस्फुलाः । निष्फु. लत् निस्फुलत् । इत्यत्र “निनें:" [५३] इत्यादिना था षः ॥ विप्फुरत् विस्फुरत् । विष्फुलत् विस्फोलिताः । इत्यत्र ":" [५४] इति वा पः॥ रिपुविष्कम्भि विष्कमत्सैन्यं पादपदुःषमाः । क्ष्माः स्थलीनिःषमा गर्तविषमाः सुषमा व्यधात् ॥१५७।। १५७. सैन्यं क्षमाः सुषमा वृक्षोच्छेदस्थल्युत्खननगर्तापूरणैः समत्वापादनात्सुषमा व्यधात् । कीहक्सत् । पराक्रमित्वेन रिपून्विष्कनात्यवष्टनातीत्येवंशीलं रिपुविष्कम्भि। तथा विष्कम्नत्सर्वत्रावासनेन प्रसरत् । कीदृशी: क्ष्मा: । पादपदुःषमा वृक्षैर्दुष्टसमत्वाः । तथा स्थलीनि:षमा: स्थलैः समत्वान्निष्क्रान्ताः । तथा गर्तविषमा दरीभिविंगतसमत्वा: । पादपादिभिर्दुर्गमा इत्यर्थः । एवं नाम सैन्यं बाहुल्येन प्रासरद्यावता भमवृक्षरुत्वातस्थलीभिश्च गर्ता: पूरयित्वा भुवः समा. श्वक इत्यर्थः । यदपि सैन्यं विष्कनत्प्रसरद्रिपुविष्कम्भि युद्धाय शववष्टम्भकं स्यात्तदपि रणविघ्नभूतवृक्षस्थलीगतैर्विषमा रणभुवो वृक्षादिभङ्गादिभिः सुषमाः करोतीत्युक्तिः ।। छायाविषूतिफलनिःपूतिपुष्पमुख़्तयः । वनदुःतिवृक्षाणां कृतार्थ्यन्ते स्म सैनिकैः ॥ १५८ ॥ १५८. वनेरण्ये नैष्फल्याहुष्टा सूतिरुत्पत्तिर्येषां ते ये वृक्षास्तेषां १बी निष". १प निस्फराः ।. २ डी स्फुली । नि'. ३ सी वृक्षाच्छे. ४ डी मा न्यधा. ५वी वम. ६ सी 'क्तिः ॥ या.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy