________________
[३० २.३.५४. ]
तृतीयः सर्गः ।
छायाविपूतिफलनिः पूति पुष्पसुषूर्तयः । विशिष्टा सूतिरुत्पत्तिर्वृक्षकर्तृकोत्पादना वा । एवं निश्चिता सूतिर्निः पूतिः । शोभना सृतिः सुपृतिः । नतः षष्टीतत्पुरुषगर्भो द्वन्द्वः । छायाफलपुष्पाणामुत्पत्तयः सैनिकैः सैन्यैः कृतार्थ्यन्ते स्मोपभोगेन सफलीकृताः ।।
२९५
रत्यानिःसमितोरुनिःषमितदृग्निः सूतलीलाङ्गनानिःवृतश्यविषुप्तकामुकमनिःषुप्तस्मरं तत्क्षणात् । तद्दुःषुप्तसुषुप्तवर्जितभटं प्रादुःषदहं विष
न्सुस्वमो नु मुदं दिदेश शिबिरं गंधर्व पुर्याः समम् ॥ १५९ ॥ १५९. यथा विषन्विशेषेण भवन्सुस्वप्नः परिपूर्णचन्द्रपानादिः शोभनः स्वप्नो मम कोपि महाभ्युदयो भावीत्यभिप्रायेण सुस्वप्नालोकिनः पुंसो मुदं करोति । तथा तत्पूर्वव्यावर्णितं शिबिरं सैन्यसन्निवेशो द्रष्टृणां मुदं हर्षं दिदेश चक्रे । यतो गन्धर्वपुर्या ऐन्द्रजालिक पुर्याः समं तुल्यम् । एतदपि कुत इत्याह । यतस्तत्क्षणाद्यदैव जम्बूमाल्यां सैन्यमवसत्तमेव कालमाश्रित्यानिः षुप्तस्मरं तत्कालोत्पन्नाने कशी तोपचारैः श्रमोपशान्त्या महर्द्धिकत्वातिसुखितत्वादिना च सैन्यजनस्योज्ज - म्भितस्मरत्वाज्जागरितकन्दर्पमत एवाविषुप्तकामुकमनवरतं सुरतत्रियया जागरितकामिजनमत एव च रत्या निधुवनेन कृत्वा धर्म हम वैक्लव्ये इति सम्धातोः के आनिःसमितौ समन्तान्निश्चितं विक्रवीभूतावूरू सक्भी यासां तास्तथां । तथा रत्यैव निःर्षभिते विलबीभूते निद्राभङ्गेन गरि दृशौ यासां तास्तथा । तथा रत्यैव निःसूता वू धातुः सकर्मकोपि । उत्पादिता लीला शृङ्गारचेष्टाविशेषो यासां तास्तथा । विशेषणकर्मधारये
१ वी 'भिः नु मु. २ सी 'दुः सुप्त".
१ ए सी 'तयोविंश. २ बी 'न्यमाव ३ बी त्पन्नोने. ४ डी "म वै. ५ बी धार. ६ वी जमते. ७ सी 'था र.