________________
२९२ व्याश्रयमहाकाव्ये
[मूलराजः] निास्यन्दिस्वेदनिस्यन्दात्फेनाभिस्यन्दतो हयः । विस्यन्दिभिरिचाम्भोदैः परिस्यन्दिन्यभून्मही ॥ १५२ ॥ १५२. विस्यन्दिभिर्वर्युकैरम्भोदैरिव हयैः कृत्वा मही परिस्यन्दिन्याभूत् । कुत: । नि:स्यन्दी श्रमवशात्सवणशीलो यः स्वेदनिस्यन्दो धर्मप्रवाहस्तस्मात् । फेनाभिस्यन्दतः श्रमेणैव मुखफेनस्रवणाच ॥
क्षुधसिन्धी बलैः मानुष्यन्देते झषकाम्भसी । यादोर्णसी इव म्मानुस्यन्देते मन्दराद्रिणा ॥ १५३ ॥ १५३. बलैः सैन्यैः क्षुब्धसिन्धो विलोडितायां जम्बुमालीनद्यां झषकाम्भसी ह्रस्वमत्स्यजातिजले अनुष्यन्दते स्म प्रसरतः स्म तटान्यतिचक्रमतुरित्यर्थः । यथा मन्दराद्रिणा मेरुणा क्षुब्धसिन्धौ विलोहितेव्धौ यादोर्णसी जलजन्तुजातिजले अनुस्यन्दते स्म प्रमृते ।
विस्यन्दिदन्त्यविष्कन्तृमदेविस्कन्तृभिर्भुवः । विस्कनः सर्वतो रेणु व विस्कनवान् दृशः ॥ १५४ ॥ १५४. रेणुरुपशान्तत्वादृशो नैव विस्कन्नवान्न व्यामोद्यतो विस्यन्दिनो मदभरणीला ये दन्तिनस्तेषामविष्कन्न्तारोशुष्यन्तो ये मदास्तैः कर्तृभिः सर्वतो विस्कन्न आर्दीकरणन व्याप्तः । किंभूतैः । बहुलत्वा वो विस्कन्तृभिर्व्यापकैः ।।
निःभ्यन्दैः निःस्थन्दि । अभिप्यन्दि अभिस्यन्दतः । अनुष्यन्देते अनुस्यन्देते। परिष्यन्यते परिस्यन्दिनी । निष्यन्दः निस्यन्दात् । विष्यन्दि विस्यन्दिमिः। इत्यत्र "निरभ्यनो" [५०] इत्यादिना वा षः । अप्राणिनीति किम् ।
१बी 'शाच्छव . २ बी रमात्तथा फे. ३ ए बी सी डी नव'. ४ बी विष्फन ५बी निष्कन्न ६ बी न्दने. ७ बी ध्यन्द नि०.