________________
[है• २.३.४९.] तृतीयः सर्गः।
२९१ व्यपहिष्ट तटीपातं पत पर्यषहिष्ट च ।
न्यपहिष्ट पयःशोषं व्यसहिष्ट न किं नदी ॥ १४९ ॥ १४९. नदी जम्बूमाली तटीपातं सैन्यसंमर्दजन्यं तीरभ्रंशं व्यषहिष्ट । तथा वस्त्रादिधावनविगाहनादेः पङ्क पर्यषहिष्ट । तथा पानादेः पयःशोषं न्यषहिष्ट । अतश्च तटीपातादिसहनाकिं न व्यसहिष्ट ॥
न न्यसाह्यातपः कैश्चित्पर्यसाहि तृषा न च । पर्यष्कारि तरुच्छाया पर्यस्कारि सरिच्च यत् ॥ १५० ॥ १५०. स्पष्टः । किं तु पर्यस्कारि समाश्रयणेनालंकृता ॥ पर्यष्टौत् पर्यस्तोत् । न्यष्टोत् न्यस्तौत् । व्यष्टोत् ब्यस्तोत् । पर्यध्वक पर्यखत । न्यध्वस न्यस्वत । व्यवक्त व्यस्वत । पर्यषीव्यत् पर्यसीष्यत् । म्यषीन्यत् न्यसीव्यत् । व्यषीव्यत् व्यसीव्यत् ।पर्यषहिष्ट पर्यसाहि । म्यषहिष्ट भ्यसाहि । व्यपहिष्ट व्यसहिष्ट । पर्यष्कारि पर्यस्कारि । इत्यत्र "स्तुस्खाबाटि मवा" [१९] इति वा पः॥
विष्यन्दिमदनिःष्यन्दैः कराभिष्यन्दिशीकरैः ।
सल्लक्या रसनिष्यन्दः स्म परिष्यन्धते गजैः ॥ १५१ ॥ १५१. गजैः सल्लक्या गजप्रियतरुविशेषाद्रसनिष्यन्दो रसप्रवाहः परिष्यन्द्यते स्म चर्वणेन सान्यते स्म । कीदृशैः । विष्यन्दी प्रसृमरो मदनिःष्यन्दो मदप्रवाहो येषां तैस्तथा करेभ्यः शुण्डाभ्योमिष्यन्दिनः स्रवणशीला: शीकरा वमर्थवो येषां तैः ॥ १बी न्यस्याह्या . २ डी रि स.
१बी जं ती. २ सी । व्यव. ३सीट। प. ४ए सी डी पाणां रस'. ५ डी दो मद'. ६ ए सी न श्राव्य'. ७ वी नि:स्यन्दो. ८ ए सीडी 'नः श्रव. ९ए सी यतो ये. डी यतो ये.