________________
१३८
ब्याश्रयमहाकाव्ये
[ मूलराजः]
प्रियस्त्वदयन् त्वत्समीपेद्याहं वत्स्यामीति त्वामाचक्षाणः सन्नध्यस्मन्मयि मत्समीप आसीदुवास । तथा यो मापयन् त्वत्समीपेद्याहं वत्स्यामीति मामाचक्षाणः सनधित्वत्त्वयि त्वत्समीप आसीदवास्मिन् प्रिये विषये कस्तवानुताप: पश्चात्ताप: । अयमेर्थः । यः शठत्वाद्वासविषये त्वामुक्त्वा मत्समीपेवसन्मां चोक्त्वा त्वत्समीपवसत्तस्मिन् शठस्वभावे प्रिये सैषास्य वल्लभा नाहमिति किमित्यनुतप्यसे द्वयोरपि समानापमानकारित्वात् । यद्येवं तर्हि किं कार्यमित्याह । यत्तदोनियाभिसंबन्धाद्यदिति गम्यम् । यदहं वदामि तत्पूर्वोक्तं भर्तुः शठस्वभावत्वमेवं निश्चिनु तथेत्यङ्गीकुर्विति ॥ निशि त्वकं मामहकं तथा त्वां युक्तौ नु नावां विधिजृम्भित्गनि । प्रमाणपत्रातिवयं तथातियूयं रयानाविति कूजतो नु ॥ १९ ॥
१९. रथाङ्गो चक्रवाकमिथुनमिति न्विदमिव कूजतो वदतः । यथा निशि रात्रौ निशामाहात्म्यात् कुत्सिताल्णज्ञाता वा त्वं त्वकं मां मामाचचक्षे मामवोचस्तथा निशि कुत्सितोल्पोज्ञातोवाहमहकं त्वां त्वामाचचक्षे त्वामनवम् । आवां नु । नुः पुनरर्थे । त्वं चाहं च पुनर्न युक्ती न मिलितौ । यद्यपि निश्यावां संयोगाय प्रेम्णान्योन्यं शब्दायितवन्तौ तथापि न संयुक्तावित्यर्थः । नन्वत्र को हेतुरित्याह । अत्रावयोरयोगे विधिजृम्भितानि दैवविलसितानि प्रमाणं हेतवो यतोतिवयं तथातियूयं देवस्य प्रतिमल्लाभावान्मां त्वां चातिक्रान्तानीति ॥
युध्मभ्यम् । अस्मभ्यम् । अणिगन्तपक्षे इष्टयुष्मभ्यम् । प्रियास्मभ्यम् । इत्यत्र “शेषे लुक्" [८] इति दस्य लुक् ॥ १ बी था त्वं यु. १ एफ प्रियवि. २ पफ मय यः. ३ बी किमत्य . ४ सी डी मे स ६. ५ एफ गाया मा . ६ एफ माच'. ७ एफ कं त्वा. ८ डी मव. एफ मब्रुव. ९सी अणि.