________________
[ है• ३.२.८६.] षष्ठः सर्गः।
४८७ दक्षिणापथे। कचिद्विकल्पः। अन्धन्तमोन्धातमसम् भन्धतमसि ॥ कचिद्विषयमेदेन । अधीकण्ठः । अयमाधिक्ये । अन्यत्राधिकण्ठ ॥कचिदनुत्तरपदेपि विकल्पः। मारक नरकः ॥ काशशब्दे च मन्ते विकल्पः । नीकाश निकाशः ॥ अजन्ते तूत्तरविधिः ॥ वीकाशमेते रिपुनीत्तपृष्टा मुनीवहं पीलवहं च यान्तु । वाकूर्दकैः वापदमन्दधीभिः श्वापुच्छवेः श्वमुखैः किमेभिः ७०
७०. विकाशते विकाश्यते वा अचि वीकाशं प्रकटं यथा स्यादेवं रिपूणां नीत्तं नष्टत्वान्निदातुमारब्धं पृष्ठं यैस्त एते नृपा मुनीवहं पीलुवहं च पुरं यान्तु मुनीनां पीलनां च वहं धारकमित्यन्वर्थर्नोग्नैव मुनीवहपीलुवहपुरयोररण्यप्रायत्वं सूचितम् । ततश्च रिपुदत्तपृष्ठत्वेन मदेशेन्यराजदेशे च स्थानाभावादरण्यतुल्ये मुनीवहे पीलुवहे च मुनिवृां पीलुवृत्त्या चैते वर्तन्तामित्यर्थः । यत एभिर्नुपैः किं न किंचिदित्यर्थः । यतः शुन इव कूर्दो निष्फलं वल्गनं येषां तैस्तथा श्वापदं व्याघ्रादि तद्वन्मन्दा मूढा धीर्बुद्धिर्येषां । धापुच्छवः कुटिलाशयैस्तथा श्वमुखैभषणवकैः॥ षोडदृषामाः श्वपदापवित्राः षोढा बलेनापि युता न शक्ताः । षड्डा तथैकादश षोडशार्थे वाराञ् वपुच्छं नमितं न चर्जु ॥७१॥
७१. श्वपदापवित्रा रणे भनत्वात्कुक्कुरांहिवदस्पृश्या एते नृपा सि. १ ली च. २५ सी बकै श्व. ३ ए सी डी 'मुखै कि. ४ ए सी रोजान्. ५एसी चर्जुः ।. १ए बी सी रकः न. डी रकः । का. २ ए सी घडन्ते. ३ बी 'त्यर्थः । ना. ४ ए सी डी नाव. ५ए सी देश्येन्य. ६ डी 'त्या चै'. ७ए सी चैते व ८ वी ततामि'. ए सी मिनृपैः. १० ए सी तै तथा. ११ वी पीबुदि. १२५ सी ते तथा. १३ ए सी बकै कु.
तथा व