SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ૧૮૮ व्याश्रयमहाकाव्ये (मूलराजः] पुविजये न शक्ता: किंभूताः । षोडद्वषाभा अपि । अपिरत्रापि योज्यः । षड़न्ता यस्य स षोडन् युवेत्यर्थः । यो वृषो वृषभो बलयौवनादिना तत्समा अपि । तथा षोढा मौलॅबल १ भृतकबल २ श्रेणिबल ३ अरिबल ४ सुद्धल ५ आटविकबल ६ भेदैः षड्विधेन बलेन सैन्येन युता अपि । युक्तं चैतद्यत: षड़ा षभिः प्रकारैस्तथैकादश वारानथ तथा षोडश वारांश्च श्वपुच्छं नमितमृजूकृतं न चर्जु न च सरलं स्वात्तथास्वभावत्वात् ।। वीकाशम् । अत्र "नामिनः काशे" [८७] इति दीर्घः ॥ नीत्त । इत्यत्र "दति" [८] इति दीर्घः ॥ । मुनीवहम् । अत्र "अपील्वादेर्वहे" [८९] इति दीर्घः ॥ अपील्वादेरिति किम् । पीलुवहम् ॥ भाकूर्दकः । अत्र "शुनः" [१०] इति दीर्घः ॥ बहुलाधिकाराकचिद्विकल्पः । बापुच्छ अपुम्छम् ॥ कचिद्विषयान्तरे । व्याघ्रादौ वापद । शुनः पदे पद ॥ कचित्र सात् बमुखैः ॥ एकादश । पोडश । पोडत् । पोढा । षड्डा । इत्येते "एकादश"[९१] इत्या. दिना निपात्याः ॥ द्वित्रा अथ द्वादश वा त्रयोदशाष्टादशाथ द्विशतं घशीत्या । लाटेश्वराः सन्तु स तांत्रिचत्वारिंशद्गजोर्जेतुमलं कुमारः ॥७२॥ ७२. द्वित्रा द्वौ वा प्रयो वाथाथ वा द्वादश त्रयोदश वाथाथ वाष्टादशाय वा व्यशीत्या सह द्विशतं लाटेश्वराः सन्तु तथापि स कुमारस्ता १ सी शका पो'. २ ए भूता मो. ३ ए सी डी 4ः । . ४ ए सी डी म. ५ ए सी न्येतयु. ६५ सी पर्यातरे. ७५ सी शुन प. ८ ए सी पहा । . डी षड्डा । ६.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy