________________
[४० ३.२.९३. ]
षष्ठः सर्गः ।
हॉटेवराम जेतुमलं समर्थः । यतस्त्रिचत्वारिंशतो गजानामिवोर्बलं
यस्य स तथा ॥
एवं विचिन्त्य यश्चक्रे तदाह ।
द्वाषष्टिमष्ठानवतिं त्रयचत्वारिंशतं साष्टनवत्यशीतिम् ।
४८९
शतं द्विषष्ट्यमिषूक्षिपन्तं स तं सुतं वीक्षितुमत्वरिष्ट ॥ ७३ ॥ ७३. स्पष्टम् । किं तु । साष्टनवत्यशीतिमष्टनवतिसहितामशीतिम् । द्विषष्ट्यम्यं द्विषष्ट्यधिकं शतम् । स मूलराजः ॥
3
द्वादश । त्रयोदश । अष्टादश । इत्यत्र “द्विभ्यष्टानां " [ ९२] इत्यादिना द्वा-त्रयस्-अष्टादेशाः ॥ प्राकृतादिति किम् । द्विशतम् ॥ अनशीति बहुव्रीहोंविति किम् । व्यशीत्या । द्वित्राः ॥
द्वार्षष्टिम् द्विषटि । श्रयत्वारिंशतम् त्रिचत्वारिंशत् । अष्टानवति [म् ] अष्टनवति । इत्यत्र “चत्वारिंशदादौ वा " [ ९३] इति वा द्वा-त्रयस्-अष्टाः ॥ ऊचुः प्रणम्येत्यथ हृह्यैहार्दहृल्लासहृल्लेखजुषो नृपास्ते । दिष्ट्या जयी द्विहृदयाम तुक्ते द्विषां हृदामो ने ऋते पदातीन् ॥७४॥
७४. भथ राज्ञः सुतवीक्षात्वरानन्तरं वे नृपा राजानं प्रणम्येत्यूचुः । किंभूताः सन्तः । हृदयस्य प्रियं “ हृद्यपद्य” [ ७.१.११] इत्यादिना ये हृदये भवं “दिगादि" [६.३.१२४ ] इत्यादिना ये हृदयार्य हितं युगादित्वाद्ये [७.१.२०] वा हृद्यं यद्धादं हृदयस्य भावः कर्म वा “युवादेः” [ ७.१.५७ ] अण् । स्नेहस्तेन यो हल्लासो हृदयोत्साहस्तेने यो
१ ए सी 'दाईह°. २ प सी न रुते.
१ ए सी डी 'तश्चत्त्रा". २ ए सी बोर्गलं. ३ ए सी देशः ॥ प्र ४ बी दि कि.५ ए सी डी हादिति ६ बी षष्टि द्वि° ७ ए सी नं तरं ते नृपा राजानं. ८ डी व सहि ९ बी या १० ए सी डी न ह.
६२