________________
४९०
व्याश्रयमहाकाव्ये
[ मूलराज: ]
इल्लेख उत्कण्ठा तं जुषन्ते सेवन्ते ये ते । किमूचुरित्याह । हे द्विहृदयाम दुःखत्वाच्छत्रुहृदयेषु रोगतुल्य ते तव तुक्पुत्रो द्विषां हृदामो हृदयरोगतुल्यो नोस्मान्पदातीन्विना दिष्ट्या क्षेमेण जयी वर्तते । योपि हृदमः क्षयव्याधिः सोपि द्विषां द्वेषं कुर्वतां नृणां जयी द्वेषेण प्रवर्ध्यमानत्वादतिपरिभावुकः स्यादित्युक्तिलेशः ॥
पदाजयस्ते पदगैः पदोपहतक्षमैर्यात्रदमी न यामः ।
तावच्च दृष्टस्त्रसतामरीणां पत्काषिणां पद्धतिपद्यपांशुः ॥ ७५ ॥
E
७५. हे राजंस्ते तवामी अस्मल्लक्षणा: पदाजय: पत्तयैः पादाभ्यामुपहता क्षमा भूर्यैस्तैः पदगैः पत्तिभि: सह यावन्न यामस्तावञ्चारीणां पद्धतेर्मार्गस्य पद्यः पादोत्थो यः पांशुः स दृष्टः । कीदृशां सताम् । त्रसतां कुमाराद्विभ्यतामत एव पत्काषिणां पादावभीक्ष्णं मार्गेण सह कषतां नश्यतामित्यर्थः ॥
पेनाः शरैः पादुपहत्य भाजोयुः पद्धिमार्ता इव त्रिमवेषाः । पच्छः प्रगायन्तं ऋचोपपादशब्दाः सपच्छन्दरथान्विनैके ॥ ७६ ॥
७६. एके भटाः सपच्छन्दरथान् गमनहेतुत्वात्पादा इव पादाश्वक्राणि तेषां शब्दश्चीत्कृतिः सह तेन ये ते ये रथास्तान्विना । सपच्छन्दत्वेन भयहेतुत्वाद्रथान्मुक्त्वेत्यर्थः । पद्राः पादचारिणोयुर्गताः । किंभूताः सन्तः । पद्धिमात इव पादयोर्हिममवश्यायः पद्धिमं तेन
१०
१ बी पना श° २ ए डी 'द्विमत' सी 'द्धिमता ६° ३ ए सी तप ४ ए सी शब्दा स
१ बी कला २ ए सी रोमतु. ३ बी द्विषान् ह
मोक्षव्या. ५ बी त्वादिति.
८ ए सी डी 'भीक्ष्णमा'. ११ ए सी श्याय १०.
६ ए सी 'स्ते तावा. ९ ए सी 'मुक्तेत्य ..
४ ए सी डी
७ ए सी यः पदा. १० डी 'द्धिमर्ता'.