________________
[है• ३.२.९४.] षष्ठः सर्गः ।
४९१ ऋताः पीडिता यथा पादुपहत्यभाजः स्युस्तथा शरैः कृत्वा पादयोरुप. हता: पदुपहतास्तेषां भावः पादुपहत्यं तद्भजन्ति ये ते। तथा पादव्यथा. न्विता अत एवापपादशब्दाः शनैर्गमनेन पादोत्थघोषरहिताः । अत एव च विप्रवेषा मन्दगतीनस्मान्मा कोपि शीघ्रमन्वागत्य परिज्ञाय च वधीदिति स्वाकारापहवाय ब्राह्मणवेषधारिणः । अत एव च ऋचो मत्रभेदान्पच्छः प्रगायन्तै ऋचा पादं पादं वेदध्वनिभेदेनोच्चारयन्तः ।। पद्धोषि पन्मिश्रमपादमिश्रं प्रोज्झ्याश्वमुष्टैरपपादघोषः । त्यतात्मपनिष्ककलत्रपादनिष्काश्च नस्तोसुषु जग्मुरन्ये ॥७७॥
७७. अन्ये भटा नस्तः आचादित्वात्तस्[७.२.८४.] । नासिकायां स. स्वसुषु । मरणमहाभयेन नासिकागतेषु प्राणेष्वित्यर्थः । उट्रैर्जग्मुनष्टाः । यतोपपादघोषैरपगताहिशब्दैः । उताणां हि गच्छतां पादघोषो न स्यात् । किंभूताः सन्तः । त्यक्ता मरणभयेनैव व्युत्सृष्टा आत्मनः स्वस्य पनिष्काः पादयोनिष्का वीरकैटकायलंकारीकृतानि स्वर्णानि कलत्राणां पादनिष्काश्च पादयो पुराद्यलंकारीकृतानि स्वर्णानि च यैस्ते तथा । किं कृत्वा जग्मुः । पन्मित्रं बहीयस्त्वेन मिथः पादसंकरात्पादेषु मिश्रं संकीर्ण तथापादमिश्र सुलक्षणत्वान्न पादेषु स्व. कीयाहिषु मिश्रं मिलितमुपलक्षणत्वादन्यैरप्यपलक्षण रहितमाश्वमश्रौधं प्रोझ्य त्यक्त्वा । यत: पद्धोषि पादशब्दान्वितम् । आश्वस्य हि यातः पादघोषः स्यात्तेन च नश्यन्तो लक्ष्यन्ते ॥ नःशुद्रकाः के चन नस्सयातर्वक्तुं न नासिक्यमलं बभूवुः । शीर्षण्ययातैश्च लुलच्छिरस्याः शीर्षण्यपाशाम नियन्तुमीशाः।।७८॥
७८. के चन भटा नस्यपातैनासिकायां भवैः प्रहारैनःक्षुद्रका. १एन. सी नधुद. १५सी च रुचो. २ए सीन रुपां. ३ सी ककका'. ४ डी 'मं वरी. ५ एसी बस्तेन. ६ एसी यांलिपु.