________________
४९२
ख्याश्रयमहाकाव्ये
[ मूलराजः]
श्छिन्ननासिकत्वात्स्वल्पनासिकाः सन्तो नासिक्यं नासिकास्थानं वर्ण वक्तुमुच्चारयितुं नालं न समर्था बभूवुः । के चन च शीर्षण्यघातैः शिरसि भवैः प्रहारैः कृत्वा लुलन्तो विसंस्थुला: शिरस्याः शिरसि भवा: केशा येषां ते तथा सन्तः शीर्पण्यपाशान्केशकलापानियन्तुं संवरीतुं नेशा न समर्था बभूवुः । यद्वा । शिरसा तुल्यानि शाखादित्वाचे [७.१.११४] शीर्पण्यानि शिरस्त्राणानि तेषु घातैः कृत्वा लुलैच्छिरस्या भ्रंसमानशिरखाणा: सन्तः शीर्षण्यपाशाञ् शिरस्त्राणबन्धानियन्तुं नेशा बभूवुः ॥
इलास । हल्लेख । हाई । हय । इत्यत्र "इदयख" [९४] इत्यादिना हृदादेशः ॥ हृदयशम्दसमानार्थेन हृच्छब्देनैव सिद्ध हवादेशविधानं लासादिषु हृदयशब्दप्रयोगनिवृत्यर्थम् । भन्यत्र तूभयं प्रयुज्यते ॥ हैदामः हृदयाम ॥
पदाजयः । पदातीन् । पदगैः । पदोपहत । इत्यत्र “पदः" [९५] इत्या. दिनी पदः ॥
पदिम । पद्धति । पस्कापिणाम् । पच । इत्यत्र "हिमहति" [९६] इत्यादिना पत् ॥ अन्ये तु गोपहतयोरपीच्छन्ति । पंद्राः । पादुपहस्य ॥
अच्छे कच: प्रगायन्तः । अत्र "चश्शसि" [९५] इति पत् ॥ पच्छेद पादशब्दाः । पविक पादनिष्काः । पदोषि पादघोषैः । पन्मित्रम् पादमिनम् । अत्र "शम्दनिक" [९८] इत्यादिना [वा] पत् ॥ नम्तः। नःक्षुदकाः । बन्न "मस्" [९९] इत्यादिना नस् ॥
- -.- - - - १५ सी रस्या शि°. २ एसी यन्तु सं. ३ बी लच्छर.४ बी भ्रंशमा. ५डी हद. ६ ए सी दाम ह.७५ पीसीडी यामः । प.८. डीना पादशम्दस्य १०.९ ए सी डी 'दिमः । १०. १० ए सी पना पा. ११ वी डी पच्छः क. १२ ए सी च्छ रुचः. १३ एबी डी चः श्श. २४९ सी डी छन्दः पा. १५ ए सी दोषिः पा. १९ सी स्तः। ना.
-...-.