________________
[ है• ३.२.१०२.] षष्ठः सर्गः।
४९३ नस्य । इस्यत्र "येवणे" [...] इति मस् ॥ भवर्ण इति किम् । नासिक्यम् ॥
शार्षण्यघातैः । अत्र "शिरसः शीर्षन्" [१०] इति शीर्षन् । शीर्षण्यपाशान् शिरस्थाः । अत्र "केशे वा"[१०२] इति वा शीर्षन् । केचित्तु
इल्वला मृगशीर्षस्य शिरस्यास्तारकाः स्मृताः । इति प्रयोगदर्शनाकेशादन्यत्रापि चिकल्पमिच्छन्ति । शाखादियप्रत्यये च शीर्षमिति नेच्छन्त्येव । तन्मतमाश्रित्य शिरस्था इत्यत्र द्वितीयव्याख्याने शिरस: शीर्षनभावः ॥ द्रौकर्षिकाः केप्युदपेषणमदेन पिष्टेन सुगन्धयोयुः । पिया विहायोदधिकुम्भचारूदवाहनों अध्युदवासजस्त्रि ॥ ७९ ॥
७९. उदपेषं पिष्टेनोदकेन घृष्टेनैणमदेन कस्तूरिकया सुगन्धयो विलेपनासौरभात्याः केपि भटा अध्युदवासजलि । उदके वास उदबासस्तस्माजाता याः स्त्रियोप्सरसस्तासु द्रागयुर्देवीभूता इत्यर्थः । यतः शैषिकाः शिरसा दीव्यन्तो जयन्तो वा । इन् । महाशूरत्वाद्रणे शिरःपणीकारकाः । किं कृत्वा । प्रियाः स्वभार्या विहाष । किंभूताः । उदकं धीयत एष्वित्युदधयो रणश्रान्तकान्तानां पानाय जलभृता ये कुम्भा. स्तैश्वारूंण्युवाहनानि जलवाहनानि शकटानि यासां ताः । एतेन प्रियेऽवत्यनुरागोक्तिः ॥
१ ए सी द्राकोषि'. २ सी मेदे'. ३. ए सी डी नादध्यु'.
१एसी नस । ६. २५ सी रस्ता'. ३ ए सी कण । म. डी कणि म. ४ ए सी भूपाः । उ'. ५ ए सी वारुण्यदद. डी वारुण्यद'. ६ वी रुण्यद'. ७बी वेविल'.