SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ४९४ व्याश्रयमहाकाव्ये [ मूलराजः] शर्षिकाः । अत्र "शीर्षः" [१०] इत्यादिना शीर्षः ॥ उदपेपम् । उदधिकुम्भ । उदवास । उदवाहनाः । अत्र "उदकस्य" [१०५] इत्यादिनोदः ॥ भित्रोन्य आशुदककुम्भभेत्रोदकुम्भवत्स्वप्रिययोदहार्या । साश्रूदबिन्दकबिन्दुपङ्गयोक्ष्यमाण आपोदकहारभूषाम् ॥८०॥ ८०. अन्यो भट उदकहारभूषामुदकबिन्दूनां हाराकारेण पातादुदकस्य यो हारस्तस्य भूषां शोभामाप । कीटक्सन् । उदकुम्भव. द्यथा जलेघट उदककुम्भभेत्रा जलघटभेदकेन नरेण भिद्यत एवमाशु भिन्नः कुमारभटेन केनचिद्विदारितः । अत एवोदहार्या पत्युर्जलपानाद्यर्थ जलमानेच्या स्वप्रिययोक्ष्यमाणः सिच्यमानः । कया कृत्वा । अणि पतिदुःखोद्भूतकष्टोत्थानि नेत्रजलानि तान्येवोदबिन्दवो जलकणाः सह वैर्या सा तथा योदकबिन्दुपतिमूर्छापनोदाय प्रक्षिप्ता ज. लकणश्रेणिस्तया ॥ सिन्धूदमन्थोदकमन्थजेभोदवज्रनादोर्युदकोदनादी। उदौदनं नूदकवज्र भीमासिना निपिष्टोपि ननर्त कश्चित् ॥ ८१॥ ८१. कश्चिद्भटो ननर्त महाशूरत्वाद्रणचिकीर्षया ववला । कीदृशः। अरय एवोदकमिश्र ओदनोर्युदकोदनस्तमत्तीत्येवंशीलः। महाबलत्वादनायासेनारिविनाशक इत्यर्थः । अत एव सिन्धोरब्धेर्य उदकं मध्यतेनेन "नान्नि" [५.३.१३०] घे उदमन्यो मन्दरस्तेन य उदकमन्थो जलविलो. १ ए सी दनिन्यो'. २ ए सी कमिन्य'. १ए सी शोपिं. २ बीलकुम्म उ. ३ बी 'नायं. ४ डी ५ कुभमा. ५९ सी विदुषोद्ध'. ६५सी उद'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy