SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ४८६ व्याश्रयमहाकाव्ये [मूलराजः] लाटो दक्षिणः पन्था दक्षिणापथस्तस्मिन्वर्तमानोधिकाः कण्ठा यस्य सोधीकण्ठो दशकन्धर इवाज्ञायि रावण इवाजय्यो ज्ञात इत्यर्थः । तस्मात्पराद्यद्भयमेप एवैषामिह लोकेपि निरुपमो नरकः संपन्न इति परलोकभाविनरकचिन्तया कि मिति तात्पर्यार्थः ।। विश्वामित्रः । अत्र "ऋषौ" [७९] इत्यादिना दीर्घः ॥ वैश्वानरः । भत्र "नरे" [४०] इति दीर्घः ॥ विश्वावसु । विश्वाराड । इत्यत्र “वसुराटोः" [८१] इति दीर्घः ॥ रोडिति विकृतिनिर्देशादिह न स्यात् । विश्वराज(जः)॥ दन्तावलान् । इत्यत्र “वलचि" [८२] इत्यादिना दीर्घः ॥ अपित्रादेरिति किम् । पैतृवल्यम् । मातृवल्यम् ॥ सप्तचितीकवत् । इत्यत्र "चितेः कचि" [८३] इति दीर्घः ॥ दानाकर्णैः । अत्र "स्वामिचिह्नस्य'' [८४] इत्यादिना दीर्घः ॥ विष्टादिवर्जनं किम् । विष्टकर्णैः । अष्टकर्ण । पञ्चकर्ण । मिनकणैः । छिमकर्णैः। छिद्रवर्ण । बुवकर्ण । स्वस्तिककर्णकः ॥ [नह?] निरुपानहः॥ वृत्। नीवृतः॥ वृष् । प्रावृषः ॥ व्यम् । मर्मावित् ॥ रुच् । नीरुग्॥ सह । अनृतीहः ॥ तन् । परीततः । अत्र "गतिकारकस्य" [५] इत्यादिना दीर्घः ॥ केचित्तु रुजाविच्छन्ति न रुचौ । तन्मते नीलगिति रूपं रुजेनिरुगिति तु रुचेरेवं च रुजिरुच्योर्मतभेदेन विकल्पः सिद्धः ॥ नीलद । इत्यत्र "धनि" [८६] इत्यादिना दीर्घः ॥ कचित्र स्यात् । प्रहारैः ॥ कचिद्विकल्पः । प्रतीहारम् प्रतिहार ॥ कचिद्विषयभेदेन । प्रासाद गृह । प्रसादोनुग्रहः ॥ बहुलवचनादनुपसर्गसौप्यषम्यपि च स्यात् । १बी गः पथा द. २ सी मित्र । अ. ३ ए सी राशिरिति. ४ सीम् । स. ५ ए सी ण । मि. ६ ए सी पहेः । त. ७ ए सी सी गृहः । प्र. एसी स्याचप्य'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy