________________
[है० १.४.७८.] प्रथमः सर्गः।
१२५ एतेनाधोलोकस्य वश्यतोक्ता । यतो दैत्याः पातालौकस उच्यन्ते । अत एवामुना अमुक्षेन्द्रः सुखी कृतः । एतेनोव॑लोकस्य वश्यतोक्ता । गा विप्रानवितुं विपक्षजलधौ मन्थाश्च खड्गः कृत इत्यनेन गोविप्ररक्षाविपक्षमथनलक्षणमस्यावदातमो वर्णयिष्यत इति सूचितम् ।। प्राइ । इत्यत्र "अचः" [६९] इति नोन्तः ॥
ऋदित् । भवन् । उदित् । चकृवान् । दोष्मान् । इत्यत्र "ऋदुदितः" [७०] इति नोन्तः ॥
युङ् । इत्यत्र "युजोसमासे" [1] इति नोन्तः ॥ असमास इति किम् । बलयुग ।
अनडान् । इत्यत्र "अनडुहः सौ" [७२] इति नोन्तः ॥ पुमान् । इत्यत्र "पुंसोः पुमन्स्" [३] इति पुमन्सादेशः ॥ गौः । चौः । इत्यत्र "ओतं औ" [v] इति-औः ॥ गाम् । गाः । इत्यत्र "आ अम्शसोता" [७५] इति-आः ॥ पन्थाः । मन्थाः । ऋभुक्षाः । इत्यत्र “पथिन्मथिन्' [७६] इत्यादिनान्तस्य आः । “ए:" [७] इत्यनेनेकारस्थाप्याः । “योन्थ्" [७४] इत्यनेन थख न्यादेशत्र॥
॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहे. मचन्द्राभिधानशब्दानुशासनद्याश्रयवृत्तौ प्रथमः सर्गः समर्थितः ॥
१ ए बी सी एफ न्तः । भ.२ सी डी सो पु. ३ सी डी त औः ।. ४५ °सोना.