SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ [है० १.४.७८.] प्रथमः सर्गः। १२५ एतेनाधोलोकस्य वश्यतोक्ता । यतो दैत्याः पातालौकस उच्यन्ते । अत एवामुना अमुक्षेन्द्रः सुखी कृतः । एतेनोव॑लोकस्य वश्यतोक्ता । गा विप्रानवितुं विपक्षजलधौ मन्थाश्च खड्गः कृत इत्यनेन गोविप्ररक्षाविपक्षमथनलक्षणमस्यावदातमो वर्णयिष्यत इति सूचितम् ।। प्राइ । इत्यत्र "अचः" [६९] इति नोन्तः ॥ ऋदित् । भवन् । उदित् । चकृवान् । दोष्मान् । इत्यत्र "ऋदुदितः" [७०] इति नोन्तः ॥ युङ् । इत्यत्र "युजोसमासे" [1] इति नोन्तः ॥ असमास इति किम् । बलयुग । अनडान् । इत्यत्र "अनडुहः सौ" [७२] इति नोन्तः ॥ पुमान् । इत्यत्र "पुंसोः पुमन्स्" [३] इति पुमन्सादेशः ॥ गौः । चौः । इत्यत्र "ओतं औ" [v] इति-औः ॥ गाम् । गाः । इत्यत्र "आ अम्शसोता" [७५] इति-आः ॥ पन्थाः । मन्थाः । ऋभुक्षाः । इत्यत्र “पथिन्मथिन्' [७६] इत्यादिनान्तस्य आः । “ए:" [७] इत्यनेनेकारस्थाप्याः । “योन्थ्" [७४] इत्यनेन थख न्यादेशत्र॥ ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहे. मचन्द्राभिधानशब्दानुशासनद्याश्रयवृत्तौ प्रथमः सर्गः समर्थितः ॥ १ ए बी सी एफ न्तः । भ.२ सी डी सो पु. ३ सी डी त औः ।. ४५ °सोना.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy