SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ ६३८ ब्याश्रयमहाकाव्ये [ भीमराजः] जीनः । अजिनन् । अविद्धः । विध्यति । इत्यत्र "ज्याव्यधैः कुिति" [८१] इति स्वृत् । विचिता । विचति । इत्यत्र "व्यचोनसि" [८२ ] इति रवृत् ॥ अमसीति किम् । उरुव्यचाः ॥ याशन्ति पवना गरुडो वावश्यतेनुशितमन्यजनेन । लडिन्तुं यमगृहीतपयोन्तं संजिघृक्षुमिव सागरलक्ष्मीम् ॥ ८६ ॥ ८६. यदीति संभावने । यदि परं पवना वाता अतिवेगवाद्यं वह लवितुमुशन्तीच्छन्ति । गरुडो वा वावश्यतेत्यर्थ वाञ्छति । यतोगृहीतपयोन्तमपर्यन्तजलमत एव सागरलक्ष्मीमब्धेरनन्ताम्भोरूपां श्रियं संजिघृक्षुमिव संग्रहीतुमिच्छमिवाधितुल्यमित्यर्थः । अतएवान्यजनेन लचितुमनुशितमवाञ्छितम् ॥ वृक्णमेव परिश्चति भृष्टं भृजतीह परिपृच्छति पृष्टम् । विश्रुतं जगति गौरवमावाव्यक्ति यस्य समुदाहरमाणः ॥ ८७ ॥ ८७. यस्य गौरवं महत्त्वं समुदाहरमाणः कथयनैरो वृणमेव च्छिन्नमेव परिवृश्चतिच्छिनत्ति भृष्टमेव पक्कमेव भृजति पृष्टमेव परिपृच्छति । यत आवाव्यक्ति वाव्यच्यादित्याशास्यमानः तिकि वाव्यक्तिरेवंनामा कश्चिन्जनमात्रम् । आङा मैयाँदार्थेनाव्ययीभावः। जनमात्रस्यापीत्यर्थः । जगति विश्रुतम् । यथा छिन्नादेश्छेदनादि निरर्थकमेवमेतगौरवस्य जगत्रयेपि प्रसिद्धत्वात्कथनं निरर्थकमेवेत्यर्थः । १सी वृकमे'. २ ए मृद्यती. १सी डी'नत् । म. २.सी डी 'दः । न्यध्य'. ३ ए : जिति. ४ ए 'वाचो . ५ सी म्यचा ॥. ६ वाव. ७ई तजलपर्यन्तम. ई संगृही. ९ वी 'म् ॥ विण'. १० सी रवम ११ सी बरा . ११ ई . १३ सी र्यामा', १४ई बस्य क.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy