________________
r
[हे. ४.१.८३.]
अष्टमः सर्गः। विव्यधुस्तटमहीरपवेविक्त्यहिपांश्च विविधुर्यत आपः। वेवयीति नु नभः ककुभो वेवीयते नु य उर्मिकरानः॥४८॥
८८. यतो यस्मिन्वह आद्य[द्यादि ?]त्वात्तस् । आपस्तटमहीर्विव्यधुरभ्रंशयन्नित्यर्थः । तथा व्यचेर्यङ्लुपि वेविच्यादित्याशास्यमानः तिकि वेविक्तिर्नाम कश्चिनरोपगंतोहिपाणामद्भिरुन्मूल्यमानत्वान्नष्टो वेविक्ति. र्येभ्यस्ते येहिपा वृक्षास्तांश्च विविधुरुन्मूलितवेत्यः । अनेनास्य जला. तिपूर्णतोक्ता । अत एव यो वह उदुच्छ्रिता उर्मय एव कराप्राणि पाण्यप्राणि शुण्डाग्राणि वा यस्य स तथा सन्नभो वेवयीति नु भृशमाच्छादयतीव तथा ककुभो दिशो वेवीयते नु । सेसिमीषि किमहो परितः सेसिम्यते जलमदेन यथाब्दः । संस्यमन्विति दृशा किल वाव्यत्तं नृपः प्रववृतेथ नियन्तुम् ।।८९॥
८९. अथ नृपो भीमस्तं वहं नियन्तुं सेतुना बन्दुं प्रववृते प्रारेभे । कीक्सन् । अहो वह जलमदेन जलबाहुल्यदर्पण यथाब्दो मेघ: सेसिम्यतेत्यर्थं गर्जति तथा त्वं किमिति जलमदेन सेसिमीषि । अत्यर्थं शब्दायसे । एतेन त्वजलमदोपनेष्यत इत्युक्तम् । इत्येवं प्रकारेण दृशा संस्थमन्नु । यात्राविघ्नोयमिति कोपा कुट्या साटोपं विलोकनाद्वावद्यमान इव तथा दृशा तं किल वाव्यत् । किलेवार्थे । कोपाल्ललाटारोपितदृष्टित्वेन वहस्याखिलस्याप्याक्रामकत्वादृशा वहमत्यर्थ संवृण्वनिव लघूकुर्वनिवेत्यर्थः ॥
१ सी ति तु न. २ सी ते तुय,
१ सी च्यात्या . २ ए गतोहि'. ३ सी डी क्तिएभ्य: ४ बी विन्यधु'. ५ ए वी सी डी वन्तोने'. ६ वी उदच्छि. ७ बी पाण्याप्रा. ८ई 'ति भृ° सी ति तु भृ. ९ सी ते तु . १० ए सेतुबप्र. ११ई दृक् । म.