________________
२४०
माश्रयमहाकाव्ये
[मूलराजः
ष्णुस्तां निद्रामत्यजत् । योम्भोघावपां पिबैलानि पिबहिर्जलभृतैरित्यर्थः । अत एव सावत्यन्तं गर्जकैरन्दैर्मेधैर्हेतुभिनिद्राम् । त्यक्ता पूर्वमनेन त्यक्तपूर्वी न तथात्यक्तपूर्वी । घनप्रबलगर्जितैरपि यो वर्षासु न जजागारेत्यर्थः ॥
शैलस्योपरि । लक्ष्म्या उपरिष्टात् । शैलस्य परस्तात् । शैलस्थावस्तात् । पौलस्वाधः । भुवस्व दक्षिणतः । सातुरुत्तरात् । इत्यत्र "रिरिष्टात्" [८२] इत्यादिना पाही
बातापेः प्सातुः । पानस्य साधकः । अपां पिवैः । योर्यानस्य । दुर्गतेस्त्यागे । इत्यत्र "कर्मणि कृतः" [३] इति षष्ठी । क्रियाविशेषणस्य कर्मवीभावान षष्ठी । साधु गर्जकैः ॥ कृत इति किम् । तामत्यजत् निद्रामस्यक्तपूर्वी ॥ कैटभस्य द्विषन् मधु द्विषम् । इत्यत्र "द्विषो वा तृशः" [५] इति वा षष्ठी॥ पवने खं तुषाराणां तरलत्वस्य वीरुधाम् । दिशा नेतरि किञ्जल्का श्रान्तानां शायिकाभवत् ।। ४८ ॥
४८. श्रान्तानां शायिकाभवन् खेदापगमात्स्वापोभूत् । क सति । पवने । कीदृशे । खं तुषाराणां नेतरि शीकरानाकाशं प्रापयितरि । तथा तरलत्वस्य वीरुधां नेतेरि मृदुत्वाल्लताश्चलत्वं प्रापयति । तां दिशां नेतरि कि जल्कान् । शरदि बनियतदिको गुणत्रयोपेतो वातो धर्म्यते ॥
१ सी डी ॥ खेदा.
१एफ स्याधः। २बी वान. ३५ पूर्वम् ।।. ४ए णां तेनरि. ५ पफ तमु. ६ पफ या देशान्तरं ने'. ।