SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ है. ३.४.४७.) सप्तमः सर्गः। ५०५ क्षिपुः । अग्नौ क्षिप्राः शरा रणे स्वमेव भस्मीचकुनै तु शत्रुवधादि स्वकार्य चक्रुरित्यर्थः । केपि च नृपाः स्वमात्मानं जुहवांचकुर्न तद्बलं दुर्लभसैन्यं विदांचकुरियत्परिमाणमिति परिच्छिन्नवन्तः । शञ्चविनाशनेनात्मानमेव विनाशितवन्त इत्यर्थः ।। विदांबभूवुनैव स्वं विदामासुश्च नापरम् । रजोभिर्विविदुर्नार्क विदांकुर्वन्तु किं जनाः ॥ १२७ ॥ १२७. जना भटलोका रजोभिः कृत्वा स्वमात्मीयं नैव विदांवभूवुर्जातवन्तो न चापरं शत्रु विदामासुर्न चार्क विविदुः । अतश्च रोदस्यो रजोभिरावरणेन सुज्ञेयानामप्येपामदर्शनाकिं विदांकुर्वन्तु जा. नन्तु । न किमपीत्यर्थः ॥ __ अमी विदन्तु मे शक्तिमध्यासीदिति दुर्लभः । अस्माक्षीत्पाणिना श्मश्रूण्यस्पृक्षदिषुधिं ततः ॥ १२८ ॥ १२८. पूर्वाधं स्पष्टम् । ततश्चिन्तानन्तरं स्वशक्त्यवलेपेन श्मश्रूणि दंष्ट्रिकां पाणिनास्पाक्षीत्ततश्चेपुधि शराकर्षायास्पृक्षत् ॥ निषङ्गादिषुमकाक्षीदकक्षदथ कार्मुकम् । यां लीलामर्जुनोम्राक्षीत्ताममृतदसौ तदा ॥ १२९ ॥ १२९. अक्राक्षीदाकृष्टवान् । या लीलां शोभामर्जुनोम्राक्षीत्पस्पर्श वा लीलां तदा कार्मुकाकर्षणकालेसौ दुर्लभोमृक्षत् । शिष्टं स्पष्टम् ॥ अदाप्सुर्ये भुजस्थाना मत्रास्त्रैरहपंश्च ये । स तैः कृतान्तमत्राप्सीदवपयशसा न हि ॥ १३०॥ १३०. स्पष्टः । किं तु । अद्राप्सुर्गवं चक्रुः । तै पैः कृत्वा स १ ० . २६ दि का. ३ बी सी डी जुहुवा. ४ई ति न प. ५ सीवुन शा. ई दरोर'.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy