SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३३६ याश्रयमहाकाव्ये [ मूलराज : ] .०११ पदव्या पटुभिः । इत्यत्र "स्वराद् " [३५] इत्यादिना वा ङीः । स्वरादिति किम् । पाण्डुभिः ॥ गुणादिति किम् । प्रपिपासुभिः ॥ अखरोरिति किम् । खरुभिः ॥ श्येनीरेनी ईयीरुपेयुर्भरणीर्हरिणी रोहिणीश्च योधाः । श्येतामेतां तनौ दधाना भरतां हरितां रोहितां न माटिम् ॥५५॥ ५५. श्येतां श्वेतामेतां कर्वुरां भरतां धूसरां पाटलां वा हरितां शुकाभां रोहितां चारतां च माठिं कवचं तेनौ दधाना योधा हयीस्तुरङ्गीरुपेयुरारोहंन्नित्यर्थः । कीदृशीः । श्येतामेतां भरतां हरितां रोहितां च माठिं दधाना धारयन्तीः । तथा श्येनीरनीर्भरणीर्हरिणी रोहिणीश्च ॥ 1 श्येनीः श्येताम् । एनीः एताम् । हरिणीः हरिताम् । भैरणीः भैरताम् । रोहिणीः रोहिताम् । इत्यत्र "इयेतेत " [३६] इत्यादिना वा ङीस्तस्य नश्च ॥ असिताप्यनसिक्न्यभान्नभः श्रीरपलिक्न्यः पलितांश्वमूसुकेश्यः । खचरसुकेशानिमेषक्रुद्भिः सैन्योत्खातरजोभिरुच्छलद्भिः ॥ ५६ ॥ 1 ५६. असितापि कृष्णापि नमः श्रीरनसिक्नी श्वेताभात् । तथा चमूसंबन्धिन्यः शोभनकेशा नायिका अपलिक्न्यपि । पूर्वोपिरत्रापि योज्यः । अपलिता अपि पलिता इव पलिता अभुः । कैः कृत्वा । सैन्योत्खातरजोभिः । किंभूतैः । उच्छलद्भिरत एव युद्धदर्शनायागतानां खचरसुकेशानां विद्याधरस्त्रीणां निमेषकृद्भिरक्षिषु पातादक्षिनिमीलनाकारिभिः || १० २ ए सी डी तायमू. ३ डी 'न्योत्खोत'. २ ए सी हीपे ४ बी 'शीः । श्वेता . ३ बी 'हयन्नि ६ ए सी डी मरिणीः ।. ७ डी मरिता ८ ए सी ९ ए सी जोपि । किं . १० सी 'खीणा नि. 1 १ ए सी 'णीरो'. १ डी ततो द° ५ ए सी 'तां लोहि बन्ध्यन्य
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy