________________
[है• २.४.३४.] चतुर्थः सर्गः।
३३५ भूली धूलिः । इत्यत्र "इतोक्त्यर्थात्" [३२] इति वा डीः ॥ अक्त्यर्थादिति किम्। इति । वृष्टया । ज्यानिम् ॥ अन्ये स्वचति-अकृति-अंहति-शकटि-शास्त्रिशारि-तारि-अहि-कपि-मुनि-रात्रि-यष्टिभ्यः कटिश्रोण्यादिप्राण्यङ्गवाचिभ्यः क्तिवजितकृदन्तेभ्यश्कारान्तेभ्य इच्छन्ति नान्येभ्यस्तन्मते सुगन्ध्येत्यादिषु डीन स्यात् । क्तिमात्रवर्जनाच ज्यानिप्रभृतिषु न निषेधः ॥ पद्धतीषु पद्धतेः । इत्यत्र "पद्धतेः" [३३] इति वा डीः ॥
तदेवं षडिधबलमीलनमुक्त्वा प्राहारेः स्वयं प्रस्थानं वृत्तपञ्चकेनाह। ग्राहरिपुः शक्तिमान्स पव्या शक्त्या शक्तीभृन्निभः प्रतस्थे । पटुभिः प्रपिपासुभिर्नु वायुं खरुभिः पाण्डुभिरश्वधोरणीभिः॥५४॥
५४. स पाहरिपुरश्वधोरणीभिः कृत्वा प्रतस्थे रणाय प्राचालीत् । कीहक्सन् । शक्तिमान् । शक्तयः प्रभुमत्रोत्साहपूर्वास्तिस्रः । शक्तिः सामर्थ्य वा । तद्वान् । तथा पटव्या तीक्ष्णया शक्त्यास्त्रभेदेन कृत्वा शक्तीभृनिभः कार्तिकेयतुल्यः । किंभूताभिः । खरुभिः
खैरुः स्यादश्वहरयोर्दर्पदन्तसितेषु च । इति वचनात्खरुर्दर्पस्तद्युक्तोप्युपचारादुच्यते । ततो दर्पवतीभिरत एव पटुभिर्दक्षाभिरत एव चातिवेगवत्त्वेनोत्प्रेक्ष्यते । वायुं वातं प्रपिपासुमिर्नु वेगावातानुबजनेन वातं पातुमिच्छन्तीभिरिव वातवद्वेगेन गच्छन्तीभिरित्यर्थः । तथा पाण्डुभिः श्वेताभिः ॥
शक्ती शक्या । इत्यत्र “शतः शस्त्रे" [३५] इति वा डीः ॥ शख इति किम् । शक्तिमान् ॥
१ ए सी क्या सकी. २ ए सी वायु ख. १ सी धूलि . २ बीटि शलि. सी टि-शाकटि-शा. ३ ए सी गन्धेत्या. ४ बी सी देव प. ५ ए बी सी शक्ति सा. ६ बी क्या अभे. ७ ए खरुः श्वा. सी डी खरं श्वाः, ८ डी दातोनु. ९बी तदे. १० एसी डीम् । मति.