________________
३१४ व्याश्रयमहाकाव्ये
[ मूलराजः] त्मानं परियाणीयमस्माभिरास्कन्दनीयं न वेचि न जानात्यपि तु स्वकृतैमहापन्यायैर्हेतुभिः स खं परियाणीयं जानात्येवेति काका व्याख्या । अथ च प्रयायिणां प्रयाणं कुर्वतां नोस्माकम् । कर्तरि षष्ठी । परियाणे प्रयाणे विषयेप्रयाणिं परिवक्ति च प्रयागंमा भूदिति शापं ब्रूते च । एवमनेकान्महापन्यायान् ग्राहारिश्चक्रेन्यच्चास्मानभिषेणयतो निषेधेतीत्यर्थः । एतेन रसेनाविरलेनागमकारणं बुभुत्सुरिति यहूतेनोक्तं तन्निरस्तम् ।। __ अथ सामोक्तिगर्भ सामदण्डोक्तिगर्भ च यहूतेन मैत्र्येव कार्यतयोक्ता तामेकादशभिर्वृतैरनेकापन्यायरूपापराधप्रकाशनेन निराकुवन् पाहारेनिग्रहणीयतामेव समर्थयति ।
परिभुग्नप्रेङ्खमाणचापो यत्तीर्थाभिमेगिणां स पापः । प्रेङ्गणमरुणत्ममगनस्तच्छासितुमेष प्रेङ्गणीय एव ॥ २५ ॥
२५. स प्राहारिस्तीर्थाभिप्रेङ्गिणां तीर्थयायिनां यात्रिकाणां प्रेङ्गणं तीर्थेषु गमनं यद्यस्माद्धेतोररुणनिरुरोध । कीहक्सन् । पापः पापात्मा। तथा परिभुनप्रेडमाणचापः कुटिलोल्लसद्धन्वा तत्तस्मात्प्रमङ्गनैः प्रयाणैः कृत्वा शासितुं शिक्षयितुमेव प्राहारिः प्रेशणीय एवास्कन्दनीय एव न तु मित्रीकार्य इत्यर्थः । प्रेक्षमाणेत्यत्र शीले शानः ॥
परिहीण । प्रहीणवान् । परियाणे । प्रयायमाणः । प्रयायिणाम् । अप्रयाणिम् । परियाणीयम् । इत्यत्र "खरात्" [८५] इति णः ॥ स्वरादिति किम् । परिभुग्ने ॥
प्रेङ्गणम् । प्रेमीण । प्रेङ्गिणाम् । प्रेशणीयः । इत्यत्र "नाम्यादेरेव ने" [८६] इति णः । नाम्यादेरित्येव । प्रमानैः ॥
१ सी भिः संस्वं. २ ए सी डी का वाख्या ।. ३ ए सी "रि आणे. ४ बी सी एकम'. ५डी धयती'. ६ सी न मिव स. ७ ए निरांकु. ८ सी ङ्गिणा ती. ९डी णवा. १० ए सी रिआणी. ११ ए सी डी मः । प्रे. १२ ए सी 'माणे । प्रे.