SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ [ है ० २.३.८७.] चतुर्थः सर्गः । परिकोपणमप्रकोप नोथांहः प्रवपणदुष्प्रेहणं सहे चेत् | अवनिरवश्यं प्रगोपणीया कथमिव तर्हि मया प्रगोपनीया ॥ २६ ॥ ३१५ 1 २६. अथेति दूतप्रने । दूत पृच्छामि त्वां चेद्यद्यहमप्रकोपनः क्षमाशीलः संसां प्राहारिं सहे न निगृहामीत्यर्थः । कीदृशं सन्तम् ! परिकार्पणं धार्मिकमप्यसहिष्णुं तथांहसः पापस्य वञ्चनादेः प्रवपति नैन्दाद्यने प्रोप्यतेनेनेति करणेनटि वा प्रवपण उत्पादक इत्यर्थः । यो दुष्प्रेहणो दुष्टचेष्टो दुष्टाभिप्रायो वा तम् । तर्हि तदावश्यं प्रगोपणीया पृथ्वीपत्वेन रक्षणीयावनि: पृथ्वी कथमिव । इवशब्दो वाक्यालंकारे । केन प्रकारेण मया प्रगोपनीया रक्षणीया । न कथमपि । तस्मान्न सह इत्यर्थः । अत्र च प्रगोपणीयेत्यस्यानुवाद्यत्वेन प्रयोगः । प्रगोपनीयेत्यस्य तु विधेयत्वेन || परिकोपणम् अप्रकोपनः । प्रगोपणीया प्रगोपनीया । इत्यत्र "व्यञ्जमादे:०” [८७] इत्यादिना वा णः ॥ व्यञ्जनादेरिति किम् । दुष्प्रेहणम् । नाम्युपान्त्यादिति किम् । प्रवपण ॥ परिमापणमाः प्रयापणीयः परिमापनपरियापनीयविप्रः । सत्पथपरिमापिणां नृपेणानिर्विण्णं परिमापिना हि भाव्यम् ||२७|| २७. मींग्श हिंसायामिति मींग्शो हिंसार्थत्वाद्धन्त्यर्थाश्चेति चुरादिपाठात् “चुरादिभ्यो णिच्” [३.४.८५.] इति णिचि "मिग्मीगोखलंच लि” [४.२.८] इत्यात्वे पावनटि च परिमापनं हिंसां परियापनीयाः प्रापणीया विप्रा येन स प्राहारिः । आ इति कोपे । परिमापणं हिंसां प्रयापणीयः प्रापणीयो मया न तु मित्रीकार्य इत्यर्थः । हि यस्माद्धेतोर्नृपेण राज्ञा १ ए सी 'नोथा. १ बी ओ । हे दू. २ ए बी सी ५ सी मियो'. ६ ए सी डी • ए सी लवलि". ९पसी पहि". पनं. ३ बी 'र्मिकानप्य ४ डी नन्याय... णीयाः प्र'. ७ ए सी किम् ॥ परि १० ए ननु मि०.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy