SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४१० खाश्रयमहाकाव्ये [मूल्यः हताहत । इत्यत्र "o" [१०५] इत्यादिना कर्मधारयः । इटः कावयवत्वादि. कारख चैकदेशविलवानम्पत्वाब मेदकत्वम् । तेन छिटालिक्षित । छाताच्छिताः । मादिग्रहणात् पीतावपीत . चक्रे क्लिशितमलिष्टं पुनः परमविहलम् । उत्तमात्रैर्महेभस्थः सपः स द्विषां बलम् ॥ ८६ ॥ ८६. सकृपः श्रेष्ठभूपः स मूलराजो महेमस्थः सन् द्विषां बलं सैन्यमष्टिं पूर्वमपीडितं सदुत्तमात्रैर्दिव्यप्रभावादिनोत्कृष्टैः प्रहरणैः कृत्वा पुनर्मूयोपिछिशितं पीडितं चक्रे । कीदृशम् । परमविहलं मयेनातिकातरम् ॥ उत्कृष्टानान्यथो वर्षन्दैत्यहन्दारका कुषा । शुनागैराहतं राजकुञ्जरं प्रत्ययावत ॥ ८७ ॥ ८७. मेयो दैत्यवृन्दारको दानवश्रेष्ठो प्राहारिकत्वष्टात्राणि वर्षन्मुभन्सन राजकुचरं नृपश्रेष्ठं मूलराजं प्रति कुषाधावत । कीदृशम् । पुमांसो नागा इव गजा इव तेः पुनागैर्नरश्रेष्ठेरावृतम् ॥ हिशितमलिष्टम् । इस्वत्र "सेट्रानिटा" [२०६] इति न कर्मधारयः । सवृपः । महेम । परमविहींम् । उत्तमाः । उत्कृष्टाचाणि । इखा "सम्म ह" [...] इस्लादिना कर्मधारयः ॥ देववृन्दारकः । पुत्रागैः । राजकुञ्जरम् । इत्यत्र "वृन्दारक" [...] इत्यादिना कर्मचारवः । १ ए पीलाब. २ सी 'मित पी'. ३पी अब दै'. ४ सी . बी दारिक
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy