SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ [ है• ४.२.२३.] अष्टमः सर्गः। ६६१ नेता शत्रुर्जारंजारं जरंजरमभीक्ष्णं निर्जरय्य निर्जरय्य विनाश्याजरिविनाशितः । तथेपुभिः कसयितृजन: कसयिता वञ्चयिता सन्तापयिता वा जन: शत्रुः कासंकासं कसंकसमभीक्ष्णं वञ्चयित्वा वञ्चयित्वा संताप्य संताप्य वाकसि वञ्चित: संतापितो वा। व्याथव्याथमित्यादिभिरेवाभीक्ष्ण्येवगतेपि जिणम्परे णौ वा ह्रस्वोदाहरणानां लाघवेनोपन्यासार्थ यंथंव्यथमित्यादीनामाभीक्ष्ण्य एव वर्तमानानां पुनः प्रयोगोतिशयेनाभीक्ष्ण्यं वक्ति । एवमन्यत्रापि ॥ हरिणी छन्दः । प्रतिजनयता जानजानं जनंजनमाग आवनयितुरमून्वानवानं वनंवनमोजसा। रजयसि मृगान् राजराज रजरजमाः किमि त्यतिहसकृता भीमस्याव्याथ्यतीव मनो द्विषा ॥ १२२॥ १२२. ओजसा वलेन प्रयोज्यकासून्हम्मुकप्राणान्वानंवानं वनंवनमभीक्ष्णं याचयित्वों याचयित्वावनयितुर्याचयितु हयितुबलेन हम्मुकं मिमारयिषोरित्यर्थः । भीमस्य मनो द्विषा हम्मुकेनातीवात्यर्थमव्याथि पीडितम् । यतः कीदृशा । अतिहसकृतात्यर्थ हसता। कथमित्याह । आ इति खेदे । कष्टमहो भीम किमिति मृगान् राजराजं रजरजमभीक्ष्णं रमयित्वा रमयित्वा रजयसि रमयसि व्याध इव मृगतुल्यानेतान्भटान्किमिति खेलयसि ममैव पार्श्वे दौकस्वेत्यर्थ इति । १ ए सी ई प्य वि. २ ए °शित । त'. ३ सी डी 'ताज'. ४ ई व्याथ व्या. ५ बी भीक्ष्योव. सी भीक्ष्णेव. ६ सी व्यथ'. ७ सी भीक्ष्ण ए. ८ सी हरणी. ९ ए ; तेन हम्मु १० x The ms. becms to have omitted one line The omission is hointidoret but not filled in. ११ ए त्वाव'. १२ ए तुयाच'. सी तुर्मा. १३ ए नोह दि.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy