________________
६६२
व्याश्रयमहाकाव्ये
[ भीमराजः ]
तथागो दुर्वाक्यजनितमपराधं जानंजानं जनजनम भीक्ष्णमुत्पाद्योत्पाद्य
प्रतिजनयता कुर्वता ॥
किमरराज मयान्वेणोराजि त्वया न्विति जल्पता तंदजनि बलं तेजोजानि व्यकाणि च तत्तथा । अवनि स यशोवानि प्राणानजारि च मार्गणैः शशिकुलभुवा बद्धानासि द्विपस्सयन्यथा ।। १२३ ।।
१२३. नुशब्दो विकल्पार्थः । किं मया वैणो मृगतुल्यो भटजनोरजिं युद्धेन रमयांचक्रे किं त्वया नु भवता त्रैणोराजीयेवं जल्पता शशिकुलभुवा सोमवंशोद्भवेन भीमेन तेत्तत्रत्यलोकप्रसिद्धं बलं तथाजनि कृतं तत्तेजः प्रतापस्तथजानि । तथा तद्बलं तेजश्च तथाँ व्यकागि च व्यापारितं यथा स द्विषन्हम्मुको मार्गणैः शरैः प्रयोज्यकर्तृभिर्भीमेन कर्त्रा यशोवनि याचितः प्राणांश्चावानि तत्संमुखप्रेरितबाणपार्श्वाद्भीमेन मह्यं स्वकीयं यशः प्राणांश्च देहीति याचित इवेत्यर्थः । अजारि च बलहीनः कारितोत एव बद्धानासि कुटिलीकृतः । कीदृक्सन् । मार्गणैः स्त्रसयन्भीमं निराकारयन्प्रहारयन्नित्यर्थः ||
शांतयन् । इयंत्र "शदिः " [२३] इत्यादिना शात् ॥
विघटयन् । अघाटि अघटि । घाटघाटम् विघटंविघटम् । व्यथयन् । अव्यार्थि अव्यथि । व्यार्थव्याथम् व्यर्थव्यथम् । अत्र " घटादेः " [२४] इत्यादिना णौ इस्वो णम्परे तु णौ दीर्घो वा ॥
१ ए दब
१ सी डी तत्र. ५ ए थ । व्या.
२ ए थाजोनि. ३ ए 'था वका°.
४ य