________________
[ है ० ४.२.२५.] अष्टमः सर्गः।
६६३ प्रतिकगयिता। व्यकागि आकगि । कागंकागम् कगंकगम् । आवनयितुः । अवानि अवनि । वानवानम् वनंवनम् । प्रतिजनयता । अजानि अजनि । जानंजानम् जनजनम् । प्रतिजरयिता । अजारि आजरि । जारंजारम् जरंजरम् । कसयितुं । अकासि अनसि । कासंकासम् कसंकसम् । रजयसि मृगान् । एणोराजि अरजि । राजराजम् रजरजम् । अत्र “कगेव" [२५] इत्यादिना इस्वो जिणम्परे तु णौ वा दीर्घश्च । केचित्तु ष्णसूचोपीच्छन्ति । स्नसयन् ॥
अदमि न सुरेनों वा दैत्यैरदामि य आहवे स्म दमयति तं दामंदामं दमंदममोजसा । चुलुककुलभूः कामकामं ह्यकामयदामयत्तमथ निगडं प्रामंप्रामं य आमि न केनचित् ॥ १२४॥ १२४. यो हम्मुक आहवे रणे सुरैर्नादमि न दमितो नो वा दैत्यैरदामि तं हम्मुकं चुलुककुल भीम ओजसा बलेन प्रयोज्यकी दामंदामं दमंदममभीक्ष्णं दमयित्वा दमयित्वा दमयति स्म । अथानन्तरं हम्मुकं निगडं शृङ्खलां हि स्फुटं कामंकाममभीक्ष्णं वाञ्छयित्वाकामयदवाञ्छयत्तथा निगडं प्रामंप्रामं प्रापय्य प्रापय्यामयप्रापयद्यो हम्मुकः केनचित्केनापि निगडं नामि न प्रापितः ॥ नाचामि नाकामि च केनचिद्या तां सोथ चौलुक्यकुलावतंसः । आचाममाचाममिभाश्वसैन्यान्याचामयत्सेक्षुयवां तदुर्वीम्॥१२५॥
१२५. अथ योर्वी केनचित्केनापि स्वसैन्यपान्निाचामि न १ ई चुलक. २ ए मं ह्य'. ३ ए तंस । आ. १ सी गयता. २ ए बी नयिता. ३ ई °रि अन. ४ सी डी । आका'. ५ एम् । र.६ ई चुलक. ७ ए भूमी ओ. ८ डी निगंडं.