________________
६६४
घ्याश्रयमहाकाव्ये
[ भीमराजः]
खादयांचके नाकामि च । आस्तां तावदाचामनं नैवाभिलापयांचकेपि । एतेनातिनिरुपद्रवत्वेन तमेरतिशाडुलतोक्ता । तां सेक्षुयवामिक्षुवाटक्षेत्रयवोपेतां तदुर्वी हम्मुकपृथ्वीं स चौलुक्यकुलावतंसो भीम इभाश्वसैन्यानि प्रयोज्यकर्तृण्याचाममाचाम खादयित्वा खादयित्वाचामयन् । इभैरिक्षनश्चैश्च यवानखादयन् ॥
दमयति । अदामि अदमि । दामंदामम् दमंदमम् । इत्यत्र “अमोकमि " [२६] इत्यादिना इस्वो निणम्परे तु णौ वा दीर्घः ॥ अकम्यमिचम इति किम् । अकोमयत् । अकामि । कामंकामम् । आमयत् । आमि । प्रामंप्रामम् । आचामयत्। आचामि । आचाममाचामम् ॥ इन्द्रवज्रा छन्दः ॥
॥ इति श्रीजिनेश्वरसूरिशिष्य लेशाभयतिलकगणिविरचितायां श्रीसिद्ध.
हेमचन्द्राभिधानशब्दानुशासनद्याश्रयवृत्तावष्टमः सर्गः ॥
१एनापिनि. २ ए शादलितोत्कांतात्कां तां से'. ३ सी लस्तात्का तां से. ४ ए चासं खा. ५ डी कामि. ६ एम् । अचा. ७डीममा. ८ ईर्ग: समाप्त: ॥