________________
७५६
ब्याश्रयमहाकाव्ये
[कर्णराजः]
कथमित्याह । आत्मजेन पुत्रेण कृत्वा त्वमभ्युदिया अभ्युदितपुत्रो भूया इत्यर्थः । तथा तत्स्पर्शसौख्यं पुत्रस्पर्शसुखं प्रतीया अनुभवेजीवन्पुत्रेसुखं पश्येरित्यर्थः । तथा प्रमोदं पुत्रराज्याभिषेकाद्युद्भवं हर्ष प्रतिया इति । उ इति संबोधने । ततिक नु शेते यन्नाद्यापि पुत्रो भवतीत्यर्थः ॥ तत्तस्माद्धेतोरहं वल्गूयच्छोभनमोजः सत्त्वं यस्य सोतिसात्त्विकोत एव शुचीभूय वाह्याभ्यन्तरमलप्रक्षालनेन निर्मलीभूय परिचीयमानमभ्यस्यमानं समाधिं चित्तैकाम्यं चेचीयमानोत्यर्थं पोषयन्सन्मां लक्ष्मीदेवतामधियासं संस्मर्यासमास्तूयासं संकीर्तयेयम् । यतः कीदृशोहं संततीयन्संततिमिच्छंस्तथा भृशायमानः संततिप्राप्तौ त्वरमाणः । तथात्र जगति या लक्ष्मीरापदि मात्रीयतां मातरमिच्छतां नृणां क्रियाभिः पालनपोषणादिभिः कृत्वा मात्रीयते मातेवाचम्यथाथ वा मात्रीभवति जनन्येव स्यात् सा लक्ष्मीरचाहियमाणभक्तनिश्चलभ.
में मम तपसा जेहीय्यमाणात्यर्थमावर्ण्यमाना सती कृपां दयां क्रियान्ममैवेत्थम् ॥
जोनीयते । अत्र "हनों नीर्वधे" [ ९९ ] इति नीः ॥ वध इति किम् । गतौ जनिता ॥ केचिद्धन्तेर्वधे नी-आदेश वाहुस्तन्मते वधार्थेपि जैकनितेति स्थात् ॥
अभिधातः । धैर्यघाती । इत्यत्रै “णिति धात् " [...] इति धात् ॥ भवानि । जघान । इत्यत्र "मिणवि धैन् " [१०] इति धन् ॥
१ई या स्तत्स्प. २ सी सौत्यर्थः । तत्त'. ३ ए वेजीवन्पु. ४ बी डी 'वरपुत्र. ५ ए ई मुखं. ६ ए तत्कं नु. ७५ चीय. ८ डी ‘मस्य. ९ सी 'माधि. १० बी यमनो'. ११ ईन्समा ल. १२ ए णा मा. १३ बी चरित्य. १४ डी त्यय'. । १५ बी निश्चिल'. १६ ई यत । अ. १७ए 'नोत्री वधे. १८ बी नीवधे. १९ एति प्री ॥ व.बी सी डी ति मी ॥ ब. २० ए शं चाहु. ईशं नाहु. २१ बी जपनि. २२ एई धैर्यधा'. २३ ए किंगति. २४ए घन्.