________________
७५५
[ है. ४.३.९९.] दशमः सर्गः। मात्रीयतामापदि यात्र मात्रीयतेथ मात्रीभवति क्रियाभिः । क्रियात्कृपामह्रियमाणभक्तर्नेहीय्यमाणा तपसाद्य सा मे ॥ ६ ॥ इत्थं सुनीयन्स वितर्य दीपीकृनैर्दिवाभूतनिशं प्रदीपैः । श्रीवेश्म मालीकनकेतु यातोदन्याशनायो विधनाय आपत् ॥७॥
३-७. स कर्णः श्रीवेश्म लक्ष्मीदेवोभवनमापत्तोप । कीदृक्सन् । सुतीयन्पुत्रमिच्छन्नत एव याते विगते उदन्याशनाये भोजनेच्छोदकच्छे यस्य सः । तथा विगा धनाया धनेच्छा यस्य स निर्लोभश्च । कीदृशं श्रीवेश्म । दीप्रीकृतैः प्रज्वालितः प्रदीपैः कृत्वा दिवाभूता दिवसीभूता निशा यत्र तत् । तथा मालीकृतकेतु पतीकृतध्वजम् । किं कृत्वा । वितळ । कथमित्याह । आजी रणे योनेशनष्टः स मया नाघानि न हतस्तथाहं स्वयं चाजो नो नश्यामि ना. प्यनशं न नष्टस्तथाहं परस्त्रियो नाश्वं नागमं नावोचं नौलपं न चास्थं सतीत्वेन मद्चोमन्यमाना नाह तिरश्चके । नष्टप्रहारादीनि क्षात्रधर्मवाधकानि महापापानि मया न कृतानीत्यर्थः । ततो नु इति संशये । संशयितोस्मि कथमहं विमुतत्वदुःखेपुत्रत्वकष्टेपप्तं पतितः । तथा ध्यानमेव सदा विश्रामसुखहेतुत्वाच्छय्या येषां तैयोगिभिरसंशय्य सम्यग्ज्ञानेन निश्चित्य मयि विषये यत्समुह्यते स्म चिन्तितम् ।
१२
१ए तेस मा. २ई 'भिः । कृया'. ३ ए "क्तेयेही . ४ ए तर्का दी. ५ सी डी त् । पञ्चमिः कुलकम् । स.
१बी ताभुव. २ प प्राप् । कोदृन्. ३ सी डी यत्पुत्र. ४ ए न्याराना'. ५ ए बी 'दकोच्छे. ६ ए °ता या ध. ७ई नाय प. ८ ए दित्वाभू. ९बी मिध्याह. १०ई °यं आजी. ११ ए परिस्त्रियो. १२ बी 'भं नोवाचं. १३ ए नालंप न. १४ सी वसु. १५ ए भाग्जाने'.