________________
है० ४.३.११०. ]
दशमः सर्गः ।
७५७
अनेशत् अनशम् । अत्र “नशेर्नेश्वाढि” [ १०२ ] इति वा नेश || अडीति
किम् | नश्यामि ||
भश्वम् । आस्थम् । अवोचम् । अपप्तम् । अत्र " श्वयति" [ १०३ ] इत्यादिना श्व-अस्थ वोच- पैताः ॥
शेते । अत्र " शीङ एः शिति” [ १०४ ] इत्येत् ॥
ε
असंशय्य | ध्यानॅशँय्यैः । अत्र “कृिति यि शय्” [ १०५ ] इति शय् ॥ समुह्यते । अत्र “ उपसर्गाद् " [ १०६ ] इत्यादिना ह्रस्वः ॥
अभ्युदियाः । अत्र “आशिषीण: " [१०७ ] इति ह्रस्वः ॥ ननु प्रतीयाः इत्यत्र समानलक्षणे दीर्घे सति कथं न ह्रस्वः । न । दीर्घे सत्युपसर्गात्परस्येणोभावात् । केचिदत्रापीच्छन्ति । प्रतियाः ॥ इकोपि समानदीर्घत्व इच्छन्त्येके । अधियासम् ॥
च्वि । शुचीभूय ॥ यङ् । चेचीयमानः ॥ यक् । वल्गुयत् ॥ क्यन् । संततीयन् ॥ क्यङ् । भृशायमानः ॥ क्य । परिचीयमानम् ॥ आस्तूयासम् । अत्र "दीर्घवि" [ १०८ ] इत्यादिना दीर्घः ॥ बहुवचनात्क्यशब्देन क्यमूक्य क्यड्य (?) क्यानामविशेषेण ग्रहणम् ॥
११
१३
मात्रीभवति । जेहीय्यमाणा । मात्रीयतीम् । मात्रीयते । अत्र “ऋतो
१४
री' (री: ) ' [ १०९ ] इति रीः ॥
क्रियाभिः | अह्रियमाण | क्रियात् । इत्यत्र “रिः श" [ ११० ] इत्यादिना रिः ॥
१ई शेश्व २ ए नेश | अ', ३ ए सी पप्ता | शे. ४ ए 'नशाय्यै:. ५ ई शय्यै । अ.ि ६ बी यि शिय्. ७ ए ईम् । च्चि । शु. ८ ए सी डी म् । अ ९ दीर्घश्चि°. १० ए क्यच्क्य° ११ सी डी "हीमा १२ ए सी °ता । मा° १३ डी 'यन्ते । अ°. ● तिरी ॥ क्रि° १५ °त्यव रिः शदित्या.
१४ ए बी सी ई